SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३०८ अष्टसहस्त्रीतात्पर्यविवरणम् स्याद् ? इति समानः पर्यनुयोगः । विकल्पस्य जात्यादिविषयत्वाददोष इति चेत्, न प्रत्यक्षवत्तस्य जात्यादिविषयत्वविरोधात् । (भा०) यथैव हि प्रत्यक्षस्याभिलापसंसर्गयोग्यता नास्ति तथा तत्समनन्तरभाविनोऽपि विकल्पस्य । तस्याप्यभिलपनेनाभिलप्यमानेन च जात्यादिना संसर्गासम्भवात्, स्वोपादानसजातीयत्वात् । कथमिदानीं विकल्पो जात्यादिव्यवसायि ? इति चेत्, न कथमपि । (भा० ) तथा हि- किञ्चित्केनचिद्विशिष्टं गृह्यमाणं क्वचिद्विशेषणविशेष्यतत्सम्बन्धव्यवस्थाग्रहणमपेक्षते दण्डिवत् । विशेषणं विशेष्यं च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा सङ्कलय्यैतत्तथा प्रत्येति नान्यथा ॥ [ ] इति वचनात् । (भा०) न चायमियतो व्यापारान् कर्तुं समर्थः, प्रत्यक्षबलोत्पत्तेरविचारकत्वात् प्रत्यक्षवत् । कश्चिदाह(भा०) नैतदेवं दूषणं, प्रत्यक्षादेवाध्यवसायोत्पत्त्यनभ्युपगमात् । (भा०) शब्दार्थविकल्पवासनाप्रभवत्वान्मनोविकल्पस्य । - अष्टसहस्रीतात्पर्यविवरणम् मित्याह-तदेत्यादि । तादृशो= विकल्परहितात्, तद्वत्=प्रदीपादेः कज्जलोत्पत्तिवत् । विकल्पस्येति न हि दृष्टेऽनुपपन्नं नामेत्यर्थः । दृष्टेऽपि कारणबाधाद् बाधः स्यादित्याहप्रत्यक्षवदित्यादि प्रत्यक्षवद्=दर्शनवत् तस्य सविकल्पकस्य, स्वोपादानसजातीयत्वादिति प्रत्यक्षलक्षणस्वकीयोपादानसदृशत्वाद्विकल्पस्येत्यर्थः । सुहृद्भावेन पृच्छतिकथमिदानीमिति । सुहृद्भावेनैवोत्तरयति-न कथमपीति क्षणिकवादिदर्शने जात्यादियोजनं विकल्पे न कथमप्युपपद्यते दीर्घकालिकत्वात्तदुपयोगस्येत्यर्थः । एतदेव प्रपञ्चयतितथा हीत्यादिना ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy