SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [ परि० १ - का० ११ ] २८३ [विज्ञानाद्वैतवादी इतरेतराभावं न मन्यते तस्य विचारः क्रियते ] नन्वितरेतराभावस्य व्यतिक्रमे चार्वाकस्य पृथिवीतत्त्वं सकलजलाद्यात्मकमनुषज्यतां, साङ्ख्यस्य च महदादिपरिणामात्मकमशेषतस्तदस्तु । सौगतानां तु विज्ञानमात्रमुपयतां किं किमात्मकं स्याद् ? इति कश्चित् सोऽपि न विपश्चित् । सौगतानामपि हि (भा०) संविदो ग्राह्याकारात्कथञ्चिद् व्यावृत्तावनेकान्तसिद्धिरन्यथा सम्बन्धासिद्धिः । सर्वथा व्यावृतौ संविद्ग्राह्याकारयोरुपकार्योपकारभावानभ्युपगमात्सम्बन्धान्तराभावात् । (भा०) अव्यावृत्तावन्यतरस्वभावहानेर्न किञ्चित्स्यात् । संविदो ग्राह्याकारेऽनुप्रवेशे ग्राह्याकार एव स्यान्न संविदाकारः । तथा च तस्याप्यभावः, संविदभावे ग्राह्याकारायोगात् । ग्राह्याकारस्य वा संविद्यनुप्रवेशेऽसंविदेव, न ग्राह्याकारः स्यात्, कस्यचित्संवेदनमात्रस्य (भा०) विषयाकारविकलस्यानुपलब्धेः । ननु च नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥ [ ] अष्टसहस्त्रीतात्पर्यविवरणम् अन्यापोहव्यतिक्रमे भेदवादिनां दोषः स्यान्नाभेदवादिनः सौगतस्येत्याशङ्कते नन्वि - त्यादिना । उत्तरयति-सौगतानामपि हीत्यादिना । क्षणिकत्वेन व्यक्तिभेदे तेषामविवाद एव, ग्राह्यग्राहकत्वाभ्यामांशिकस्वरूपभेदकथनार्थं पुनरयमुपक्रमः, ग्राह्यग्राहकाकारविवेकान्यथानुपपत्त्या ज्ञानमात्रमपि कथञ्चिद्भेदशालि स्वीकार्यमेवेति निष्कर्ष: । ननु मतापरिज्ञानविजृम्भितमेतत् ज्ञानमात्रस्य माध्यमिकेनाभ्युपगमात्, तन्मते च ग्राह्याकारस्यालीकत्वादलीकभेदस्य च वास्तवान्यापोहव्यतिक्रमाविरोधित्वादिति आशङ्कते-ननु चेत्यादिना । एवमपि स्वलक्षणप्रत्यक्षे संवेद्याकारमिथ्यात्वावगाहिज्ञानवैलक्षण्यध्रौव्या
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy