SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २८१ प्रथमो भागः [ परि. १-का. ११] यिषवः] प्राहुराचार्याः सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे । अन्यत्रसमवाये न व्यपदिश्येत सर्वथा ॥११॥ तदित्यनेन सर्वप्रवादिनामिष्टं तत्त्वं परामृश्यते । तदेकं सर्वात्मकं स्यात्, अनिष्टात्मनापि भावादन्यापोहस्य व्यतिक्रमे । स्वसमवायिनः समवाय्यन्तरे समवायोऽन्यत्रसमवायः, अत्यन्ताभावव्यतिक्रमः । तस्मिन सर्वस्यष्टं तत्त्वं सर्वथा न व्यपदिश्येत, स्वेष्टात्मना व्यपदेशेऽनिष्टात्मनोऽपि व्यपदेशप्रसङ्गात्, तेनाव्यपदेशे स्वेष्टात्मनाप्यव्यपदेशापत्तेः स्वयमिष्टानिष्टात्मनोः कालत्रयेऽपि विशेषानुपगमात् । [इतरेतराभावस्य लक्षणं तस्य निह्नवे च हानिप्रदर्शनम्] कः पुनरन्यापोहो नाम ? (भा०) स्वभावान्तरात्स्वभावव्यावृत्तिरन्यापोहः । स्वभावान्तरादिति वचनान्न स्वस्वभावाद् व्यावृत्तिरन्यापोहः, तस्याः स्वापोहत्वप्रसङ्गात् । अथापि प्रागभावप्रध्वंसाभावयोरन्यापोहत्वप्रसक्तिरिति चेत्, न, कार्यद्रव्यात्पूर्वोत्तरपरिणामयोः स्वभावान्तरत्वेऽपि तस्य तद्व्यावृत्तेविशिष्टत्वात् । अष्टसहस्त्रीतात्पर्यविवरणम् पतत्युच्चैर्वैयाकरणहरिणस्तत्र विवशो, न सिद्धिः स्याद्वादादिति य इह सूत्रं विमृशति ॥२॥ [शिखरिणी] स्फोटवाद: सम्पूर्णः ॥१०॥ अन्यत्रेति विवृणोति । स्वसमवायिन इति स्वमात्मा समवायि यस्येति विग्रहात् स्वसमवायिन आत्मसमवेतज्ञानादेः, समवाय्यन्तरे=व्योमादौ, समवायोऽन्यत्रसमवाय उच्यते, अत्यन्ताभावव्यतिक्रमः स एव । तस्मिन्निति तस्मिन्नभ्युपगम्यमाने, सर्वस्य प्रवादिनः, इष्टं तत्त्वं सर्वथा तस्यैवेत्याकारेण, न व्यपदिश्येत । तस्य कार्यस्य, तव्यावृत्तेः पूर्वोत्तरपरिणामरूपव्यावृत्तेः, विशिष्टत्वा=विलक्षणत्वाद्, ध्वंसत्वप्रागभावत्वाभ्यामिति शेषः । तथा चोपधेयसाङ्कर्येऽप्युपाधीनामसाङ्कर्यान्न दोषस्तद्व्यक्तित्वा
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy