________________
२७६
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) तदानुपूर्वीकल्पनां विस्तरेण प्रतिक्षेप्स्यामः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
मनुशासनमुपलभामह इति तान् प्रत्युच्यते व्यवस्थातः प्रयोगान्तर्गता वाचका न तु स्मृताः, पचतीत्यादौ लकारमविदुषां बोधात् । न च तेषां तिविषये शक्तिभ्रमाद् बोधः, तस्य भ्रमत्वे मानाभावात्, आदेशिनामपि तत्तद्वैयाकरणैः स्वेच्छानुरोधेन भिन्नभिन्नानामभ्युपगमात्, कः शक्तः को नेति व्यवस्थानापत्तेश्च सर्वेषां शक्तत्वे गौरवव्यभिचारौ दुरुद्धरौ । आदेशानां प्रयोगान्तर्गततया नियतत्वात् युक्तं तेषां शक्तत्वं तथा चादेशिस्मरणकल्पना नेति लाघवम् । व्यवहृतेरपि, व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः स च श्रूयमाणतिङादिष्वेवेति त एव वाचका इत्यर्थः, तद्धेतुन्यायतोऽपि लकारस्य बोधकत्वे' भू'ल' इत्यतोऽपि बोधः स्यात् । (शं०) तादृशबोधे पचतीति समभिव्याहारोऽपि कारणमिति चेत्, तर्ह्यावश्यकत्वादस्तु तादृशसमभिव्याहारस्यैव वाचकत्वशक्तिः, अन्यथा लकारस्य वाचकत्वं समभिव्याहारस्य कारणत्वं चेत्युभयं कल्प्यमिति गौरवं स्यात् । तथा च तादृशवर्णसमभिव्याहारस्तादृशसमभिव्याहृता वर्णा वेत्यत्र विनिगमकाभावात् प्रयोगान्तर्गता वर्णा वाचकाः सिद्ध्यन्ति । कृत्तिङोः कर्तृभावनावाचकत्वव्यवस्थातोऽपि तेषां तत्त्वसिद्धिः । आदेशानां वाचकत्व एव तिङ्त्वेन भावनायामानत्वादिना कर्त्तरि शक्तिरित्युपपद्यते विभागः । न च शानजादौ कृतिर्लकारार्थः, आश्रयः शानजर्थ इत्यस्तु कर्त्तरि कृत् ( पाणिनि० - ३.४.६७ ) इत्यनुशा - नादिति शङ्क्यम् । स्थान्यर्थेन निराकाङ्क्षतया शानजादौ कर्त्तरीत्यस्याप्रवृत्तेः, अन्यथा घञादावपि तत्प्रवर्त्तेत । न च देवदत्तः पचमान इति सामानाधिकरण्यानुरोधाच्छानचः कर्त्ता वाच्यः स्यादिति वाच्यम्, पचतितरां मैत्रः पचतिकल्पं मैत्र इत्यादिष्वपि तद्दर्शनादिति दिग् । (१)
(२) "एवं वर्णस्फोटे सिद्धे पदस्फोटोऽपि सिद्ध एव, समभिव्याहृतवर्णानां वाचकत्वे सिद्धे तादृशवर्णसमभिव्याहाररूपपदस्य वाचकतायाः सिद्धिधौव्यात्, प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वात्, प्रत्येकवर्णानामर्थवत्त्वेन प्रातिपदिकत्वापत्तौ नलोपः प्रातिपदिकान्तस्य (पाणिनि० ८.२.७) इत्यादिभिर्द्धनवनमित्यादौ 'न' लोपापत्तेश्च । एतच्चरमवर्ण एव वाचकत्वशक्तिकल्पनौचित्यात्, तस्या व्यासज्यवृत्तित्वे मानाभावात्, पूर्वपूर्ववर्णानुभवजन्यसंस्काराश्चरमेणार्थधीजनने सहकारिण इति न तन्मात्रोच्चारणादर्थधीः । सुप्तिङन्तं पदम् (पाणिनि०-१.३.१४) इति पक्षेऽपि घटेनेत्यादौ प्रकृतिप्रत्ययविभागस्य वस्-नसादिसमुदायादेश इव दुर्ज्ञानत्वात्पदस्फोटः स्वीकार्यः । (२)
१. भावनायां शानजादिना (वै० भू० सा०, ६०)