SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [परि०१-का. ७] २२१ वादिनो निग्रहस्थानं, स्वेष्टसाधनवचनमभ्युपगम्य अप्रतिभया तूष्णीभावादित्यप्यनेन प्रत्युक्तम् । (भा०) प्रतिवादिनोऽप्यदोषोद्भावनं दोषस्यानुद्भासनं वानेन प्रत्युक्तं, न्यायस्य समानत्वात् । किमेवं वादिना कर्तव्यमिति चेत्, (भा०) विजिगीषुणोभयं कर्तव्यं स्वपरपक्षसाधनदूषणम् । ततः किमिति चेत्, (भा०) अतोऽन्यतरेणासिद्धानैकान्तिकवचनेऽपि जल्पापरिसमाप्तिः, कस्यचित्स्वपक्षसिद्धेरभावात् । कथं तर्हि वादपरिसमाप्तिर्वादिप्रतिवादिनोरिति चेत्, ( भा०) निराकृतावस्थापितविपक्षस्वपक्षयोरेव जयेतरव्यवस्था, नान्यथा । तदुक्तं Tस्वपक्षसिद्धिरेकस्य निग्रहोऽन्यस्य वादिनः । नासाधनाङ्गवचनं नादोषोद्भावनं द्वयोः ॥ इति । [१. भे० ४६] तथा तत्त्वार्थश्लोकवात्तिकेऽप्युक्तं स्वपक्षसिद्धिपर्यन्ता शास्त्रीयार्थविचारणा । वस्त्वाश्रयत्वतो यद्वल्लौकिकार्थविचारणा ॥ इति । [१. भे० ४७] (भा०) इति दर्शयन्नुभयमाह ग्रन्थकार: श्रीस्वामिसमन्तभद्राचार्यः । 'स त्वमेवासि निर्दोषः' इति, 'त्वन्मतामृतबाह्यानाम्' इत्यादि च, गम्यमानस्यापि वचने दोषाभावात् । अष्टसहस्त्रीतात्पर्यविवरणम् जयपराजयप्रयोजकत्वस्थापनेन साधनासाधनाङ्गोक्त्यनुक्त्योः स्वातन्त्र्येण निग्रहस्थानत्वासिद्धेरित्यर्थः । स्वपक्षपरपक्षसाधनदूषणमिति स्वपक्षसाधनं परपक्षदूषणं चेत्यर्थः । अन्यतरेण=वादिना प्रतिवादिना वा, कस्यचिदिति यस्यैव न पक्षसिद्धिस्तं प्रत्येव जल्पव्यापारानुपरमादित्यर्थः ॥७॥
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy