SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [परि० १-का० ७] २०५ भेदानेदसिद्धेः । न चायममूल्यदानक्रयी, प्रत्यक्षे स्वसमर्पणेन प्रत्यक्षतास्वीकरणात्, सर्वथा विचार्यमाणस्यापि घटनात् । विचारयिष्यते चैतत्पुरस्तात् । [साङ्ख्यः स्कन्धान् एव स्वीकरोति न तु परमाणून् तस्य विचार:] अपरः प्राह—स्कन्ध एव, न वर्णादयस्ततोऽन्ये सन्ति, तस्यैव चक्षुरादिकरणभेदाद्वर्णादिभेदप्रतिभासनात्, किञ्चिदङ्गलिपिहितनयनभेदाद्दीपकलिकाभेदप्रतिभासनवदिति, तदप्यसम्यक्, सत्ताद्यद्वैतप्रसङ्गात् । शक्यं हि वक्तुं–सत्तैवैका, न द्रव्यादयस्ततोऽर्थान्तरभूताः सन्ति, कल्पनाभेदात्तद्भेदप्रतिभासनादिति । न चैतद्युक्तमिति निवेदयिष्यते । ततश्चित्रज्ञानवन्न केवलं सुखाद्यात्मनश्चैतन्यस्य प्रेक्षणं सिद्धम् । किं तहिं ? वर्णसंस्थानाद्यात्मनः स्कन्धस्यापि । [सर्वं वस्तु अनेकान्तात्मकमिति स्पष्टयन्ति आचार्याः] ततः सूक्तं-न हि किञ्चिद्रूपान्तरविकलं सदेकान्तरूपमसदेकान्तरूपं वा, नित्यैकान्तरूपमनित्यैकान्तरूपं वा, अद्वैतैकान्तरूपं द्वैताद्येकान्तरूपं वा, संवेदनमन्तस्तत्त्वमन्यद् बहिस्तत्त्वं संपश्यामो यथा प्रतिज्ञायते सर्वथैकान्तवादिभिरिति । (भा०) सामान्यविशेषैकात्मनः संवित्तिरेकान्तस्यानुपलब्धिर्वा सर्वतः सिद्धा चक्षुरादिमतामनार्हतकल्पनामस्तङ्गमयतीति किं नः प्रमाणान्तरेण ? । न तावत्सामान्यैकान्तस्योपलब्धिर्विशेषस्याप्युपलब्धेः । नापि विशेषैकान्तस्य, सामान्यस्यापीक्षणात् । न सामान्यविशेषैकान्तयोरेव परस्परनिरपेक्षयोः, एकात्मनोऽप्युपलक्षणात् । न चैकात्मन एव सामान्यविशेषैकात्मनः, ततो जात्यन्तरस्य अष्टसहस्त्रीतात्पर्यविवरणम् दृश्येतरस्वभावता तथापि तेषां विकल्पबुद्धाववभासनादवस्तुत्वमित्याशङ्कायामाह-न चायमिति । प्रत्यक्षतास्वीकरणादिति 'यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता' इति [ ] वचनान्नीलाद्यंश इव स्कन्धांशेऽपि विकल्पधीजननात्तत्र दर्शनप्रामाण्यस्य प्रसह्य स्वीकरणादिति भावः । चक्षुरादीति चक्षुरादिजन्यग्रहविषयत्वादिनैव रूपादिभेदव्यवहारसम्भवादिति भावः । सत्तादीति सत्ताद्वैतवद् द्रव्याद्वैतमप्रामाणिकमनुभूयमानपर्यायापलापे सर्वशून्यतापत्तेरिति भावः । न तावदिति द्वावाद्यौ निषेधौ पदार्थत्वावच्छेदेन तृतीयः पदार्थत्वसामाना धिकरण्येन, चतुर्थः पदार्थत्वावच्छेदेन । जात्यन्तरस्येति जात्यन्तरत्वं च नृसिंहन्यायेन गुड
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy