SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ प्रथमो भागः [परि०१-का.६] १९३ वैकल्ये यथाविवक्षं वाग्वृत्तेरभावात् । न हि शब्दतोऽर्थतश्च शास्त्रपरिज्ञानाभावे तद्व्याख्यानविवक्षायां सत्यामपि तद्वचनप्रवृत्तिदृश्यते, करणपाटवस्य चाभावे स्पष्टशब्दोच्चारणं, बालमुकादेरपि तत्प्रसङ्गात् । ततश्चैतन्यं करणपाटवं च वाचो हेतुरेव नियमतो, न विवक्षा, विवक्षामन्तरेणापि सुषुप्त्यादौ तदर्शनात् ।। [कश्चिन्मन्यते दोषसमूहः सर्वज्ञवचने हेतुस्तस्य निरासः क्रियते जैनैः] (भा०) न च दोषजातिस्तद्धेतुर्यतस्तां वाणी नातिवर्तेत, तत्प्रकर्षापकर्षानुविधानाभावाद् बुद्धयादिवत् । न हि यथा बुद्धेः शक्तेश्च प्रकर्षे वाण्याः प्रकर्षोऽपकर्षे वापकर्षः प्रतीयते, तथा दोषजातेरपि, तत्प्रकर्षे वाचोऽपकर्षात् तदपकर्षे एव तत्प्रकर्षात्, यतो वक्तुर्दोषजातिरनुमीयेत । सत्यपि च रागादिदोष कस्यचिद् बुद्धेर्यथार्थव्यवसायित्वादिगुणस्य सद्भावात्, सत्यवाक्प्रवृत्तेरुपलम्भात्, कस्यचित्तु वीतरागद्वेषस्यापि बुद्धेरयथार्थाध्यवसायित्वादिदोषस्य भावे वितथवचनस्य दर्शनाद्विज्ञानगुणदोषाभ्यामेव वाग्वृत्तेर्गुणदोषवत्ता व्यवतिष्ठते, न पुनर्विवक्षातो दोषजातेर्वा । तदुक्तं विज्ञानगुणदोषाभ्यां वाग्वृत्तेर्गुणदोषता । वाञ्छन्तो वा न वक्तार: शास्त्राणां मन्दबुद्धयः ॥ इति । [ ततः साधूपादेशि 'तत्रेष्टं मतं शासनमुपचर्यते' इति । [भगवतोऽनेकान्तमतं प्रसिद्धेन न बाध्यते] तत्प्रसिद्धेन न बाध्यते । (भा० ) प्रमाणतः सिद्धं प्रसिद्धम् । तदेव कस्यचिद् बाधनं युक्तम् । विशेषणमेतत्परमतापेक्षम्, अप्रसिद्धेनाप्यनित्यत्वाद्येकान्तधर्मेण बाधाकल्पनात् । - अष्टसहस्त्रीतात्पर्यविवरणम् शब्दोऽप्यर्थः, वक्तुमित्यध्याहार्यम् । तथा च वक्तुं वाञ्छन्तोऽपि मन्दबुद्धयः शास्त्राणां वक्तारो न भवन्तीति विवक्षावचनेन नियतहेतुरिति नियूंढम् । भाष्ये बाधनमिति करणेऽनट बाधकमित्यर्थः । परमतापेक्षमिति परमतत्वस्य वस्तुतः प्रसिद्धत्वाभावादित्यर्थः ।
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy