SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १८१ प्रथमो भागः [परि०१-का०६] __कथमेवमनन्तसुखसद्भावो मुक्तौ सिद्धयेदिति चेत्, सिद्धत्ववचनात् सकलदुःखनिवृत्तिरात्यन्तिकी हि भगवतः सिद्धत्वम्, सैव चानन्तप्रशमसुखम्, इति सांसारिकसुखनिवृत्तिरपि मुक्तौ न विरुध्यते । - अष्टसहस्त्रीतात्पर्यविवरणम् एवावगन्तव्यम् । तथा वचनं कथञ्चिद्विशेषगुणनिवृत्त्यनिवृत्तिवचनम् । कथमेवमिति अनन्तसुखस्य कण्ठतोऽनभिधानादयं प्रश्नः । सिद्धत्ववचनादिति तथा च सिद्धत्वेनाक्षेपात्तल्लाभ इति भावः । सैव चेति आत्यन्तिकी दुःखनिवृत्तिरेव चेत्यर्थः अभावस्य भावान्तरस्वरूपत्वादिति भावः । यद्यपि एवं दुःखनिवृत्त्युत्तरपरिणाममात्रेऽतिप्रसङ्गः, तथापि उपस्थितदुःखकारणनिवृत्त्यादेः सुखहेतुत्वस्य लोकशास्त्रसिद्धत्वात्तदात्यन्तनिवृत्त्यादिजन्यमनन्तसुखं मोक्षे सिद्ध्यतीत्यत्र तात्पर्यम् । तदाहुः श्रीहरिभद्राचार्याः 'जं सव्वसत्तु तह सव्ववाहि सव्वट्ठसव्वमिच्छाणं । खयविगमजोगपत्तीहिं होइ तत्तो अणंतगुणं ॥१॥ इति, [विंशतिविशिका-२०.३] वाचकचक्रवर्तिनोऽप्याहुः देहमनोवृत्तिभ्यां भवतः शारीरमानसे दुःखे । तदभावात्तदभावे, सिद्धं सिद्धस्य सिद्धिसुखम् ॥१॥ इति, [प्रशमरति-२९५] अथ अन्यत्र शत्रुक्षयादिज्ञानादेव सुखोत्पाददर्शनात् स्वरूपसत्या अत्यन्तदुःखनिवृत्तेरनन्तसुखहेतुत्वमयुक्तमिति चेत्, न, मूर्छाद्यवस्थाव्यावृत्तज्ञायमानदुःखनिवृत्तेरेव सुखहेतुत्वात्तस्याश्च मुक्तावप्यव्याहतत्वात् । तथापि सिद्धत्वमष्टकर्मक्षयजनितः साद्यनन्तः पारिणामिको भावः, सिद्धिसुखं च वेदनीयकर्मक्षयजनितम्, इति केयं वाचोयुक्तिः सिद्धत्वमेवानन्तसखमिति ? समनियतत्वेन चैक्याश्रयणे सिद्धगणाष्टकोपदर्शकव्याघात इति सिद्धत्वग्रहणेऽप्यनन्तसुखाग्रहणान्न्यूनत्वदोषः सूत्रस्यापरिहृत एवेति चेन्मैवम, सिद्धत्वेनानन्तं सखमपलक्ष्यत इति न न्यनत्वमित्यत्र तात्पर्यात, अन्यत्रोपलक्षणत्वेनाविवक्षायां च सत्रकर्त्तः स्वतन्त्रेच्छत्वस्यैव शरणत्वात्, अत एवोचुः कण्ठरवेण विहितसहृदयालादाः क्षमाश्रमणपादाः १. छायाः यत् सर्वशत्रु तथा सर्वव्याधि सर्वार्थसर्वेच्छानाम् । क्षयविगम-योग-प्राप्तिभिः भवति ततो अनन्तगुणम् ॥
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy