________________
प्रथमो भागः [परि०१-का० ४]
१४५ प्रध्वंसाभावो हि दोषावरणयोः साध्यो न पुनरत्यन्ताभावः, तस्यानिष्टत्वात्, सदात्मनो मुक्तिप्रसङ्गात् । नापीतरेतराभावः, तस्य प्रसिद्धत्वात्, दोषावरणयोरनात्मत्वादात्मनश्चादोषावरणस्वभावत्वात् । प्रागभावोऽपि न साध्यस्तत एव, प्रागविद्यमानस्य दोषावरणस्य स्वकारणादात्मनि प्रादुर्भावाभ्युपगमात् । न च लोष्टादौ दोषावरणयोः प्रध्वंसाभावः सम्भवति, तस्य भूत्वा भवनलक्षणत्वात् तयोस्तत्रात्यन्तमभावात् तन्न सिद्धसाध्यता । [शङ्काकारो बुद्धस्तरतमतां दृष्ट्वा अतिशायनहेतुमनैकान्तिकं मन्यते किन्तु जैनाचार्याः क्वचित्
___ लोष्टादौ बुद्धरपि अभावं स्वीकृत्य हेतुमनैकान्तिकं न मन्यन्ते] नन्वेवं,
(भा०) दोषावरणयोर्हानेरतिशायनान्निःशेषतायां साध्यायां बुद्धेरपि किन्न परिक्षयः स्याद् ? विशेषाभावादतोऽनैकान्तिको हेतुरित्यशिक्षितलक्षितं, चेतनादिगुणव्यावृत्तेः सर्वात्मना पृथिव्यादेरभिमतत्वात् ।
ननु च पृथिव्यादौ सर्वात्मना चेतनादिगुणप्रध्वंसाभावस्याभावाद् बुद्धिहान्यानैकान्तिकमेवातिशायनमित्यप्यनवबोधविजृम्भितं, पृथिव्यादौ पुद्गले पृथिवीकायिकादिभिरात्मभिः शरीरत्वेन गृहीते स्वायुषः क्षयात् त्यक्ते चेतनादिगुणस्य व्यावृत्तेः सर्वात्मना प्रध्वंसाभावरूपत्वेन स्याद्वादिभिरभिमतत्वात्, न हि स कश्चित्पुद्गलोऽस्ति यो न जीवैरसकृद्भुक्तोज्झितः इति वचनात् [ ] । प्रसिद्धश्च पृथिव्यादौ चेतनादिगुणस्याभावः, अनुपलम्भाऽन्यथानुपपत्तेः ।
- अष्टसहस्रीतात्पर्यविवरणम् निवृत्तेरत्यन्ताभावत्वाद्दोषावरणयोस्तादात्म्यपरिणामस्य चात्मनि नित्यनिवृत्तत्वादिति भावः । यद्यपि आवरणतादात्म्यमात्मतो नित्यनिवत्तमभ्युपगन्तं शक्यम, भिन्नद्रव्यत्वात, दोषतादात्म्यन्तु न, तत्कालावच्छिन्नतत्तादात्म्यस्यात्मन्यवर्जनीयत्वात्, तथापि एकसत्त्वेऽप्युभयाभावाभ्युपगमेनावरणोदयपरिणतिरूपदोषाभिप्रायेण वेदमभिधानमिति मन्तव्यम् । तत एव प्रसिद्धत्वादेव, तदेव स्पष्टीकर्तुमाह-प्रागविद्यमानस्येत्यादि । प्रध्वंसाभावे साध्ये न सिद्धसाध्यतेत्युपदर्शयति-न च लोष्टादावित्यादिना । शरीरत्वेन गृहीत इति १अण्णुण्णाणुगयाणं' इत्यादि सम्मत्युक्तरीत्या शरीरात्मनोः कथञ्चिदेकत्वेन तथैव लोक
१. अवग्रहोऽत्र हस्तप्रतौ दृश्यते तथापि स स्थानपूरणार्थं भविष्यति इति सम्भाव्यते ।