SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १४२ अष्टसहस्त्रीतात्पर्यविवरणम् व्यवतिष्ठते, ततः सुनिश्चितासम्भवद्बाधकप्रमाणो भगवन् भवानेव भवभृतां प्रभुरात्यन्तिकदोषावरणहान्या साक्षात्प्रबुद्धाशेषतत्त्वार्थत्वेन च मुनिभिः सूत्रकारादिभिरभिष्टृयते इति समन्तभद्राचार्यैर्निरूपिते सति कुतस्तावदात्यन्तिकी दोषावरणहानिर्मयि विनिश्चितेति भगवता पर्यनुयुक्ता इवाचार्याः प्राहुः "दोषावरणयोर्हानिर्निःशेषास्त्यतिशायनात् । क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः ॥४॥ दोषावरणसामान्ययोर्हाने: प्रसिद्धत्वाद्धर्मित्वं न विरुध्यते, तत्प्रसिद्धिः पुनरस्मदादिषु देशतो निर्दोषत्वस्य ज्ञानदेश्च कार्यस्य निश्चयाद्भवत्येव, अन्यथा अष्टसहस्त्रीतात्पर्यविवरणम् चक्षुराद्यनपेक्षायां चाक्षुषादौ तदपेक्षानियमभङ्गः (शङ्का) कथमिति चेत्, सत्यं पश्यामीत्यनुभवानुरोधेन स्वाप्नविशेषेऽपि चाक्षुषत्वसिद्धेस्तत्र च चक्षुराद्यपेक्षाव्यतिरेकस्य स्पष्टत्वादित्यवेहि । (शं०) पश्यामीत्यभिलापे विषयताविशेष एव प्रयोजको न तु चाक्षुषत्वं जातिः, स च चक्षुः सन्निकर्षप्रयोज्यो दोषविशेषप्रयोज्यश्चेति न दोष इति चेत्, न, सत्यत्वस्य स्वप्नविशेषणस्याभिधानेन दोषविशेषप्रयोज्यव्यावृत्तेः तादृशविषयताविशेषावच्छिन्नेऽनुगतक्षयोपशमविशेषस्यैव हेतुत्वेनालोकवच्चक्षुषस्तत्रानियतहेतुताया एव युक्तत्वात् द्रव्यचक्षुर्व्यापाराभावेऽपि भावचाक्षुषस्य पंचिदिओ व्व बउलो' [ विशे० भा० ३००१] इत्यादिदृष्टान्तसिद्धत्वेनापसिद्धान्तायोगादिति दिक् ||३|| दोषावरणयोरिति दोषावरणयोर्हानिः क्वचिदात्मनि निःशेषा भवति, अतिशयवतीत्वात्, या हानिरतिशायिनी सा क्वचिन्निः शेषा भवति, यथा कनकपाषाणादौ किट्टकालिकादिबहिरन्तर्मलहानिरिति प्रयोगोऽत्र द्रष्टव्यः । अत्रातिशायिनीत्वमाश्रयभेदव्यापारप्रयुक्ताल्पाल्पतरबहुबहुतरप्रतियोगिकत्वं, निःशेषत्वं च स्वसमानाधिकरणस्वप्रतियोगिजातीयप्रागभावकालीनभिन्नत्वम्, अतो न जातिरूपातिशयपरमुक्तिसङ्क्रमाद्यसम्भवप्रयुक्तदोषावकाशः । यदि चैवमपि साध्यहेत्वोर्व्यधिकरणत्वमुत्प्रेक्ष्यते, तदा दोषावरणहानित्वं पक्षीकृत्य तत्र निरुक्तातिशयितवृत्तित्वेन निःशेषवृत्तित्वसाधने तात्पर्यं द्रष्टव्यम् । देशतो निर्दोषत्वस्येति यद्यपि देशतो दोषहानेर्देशतो निर्दोषत्वं न कार्यम्, अभेदे १. (छाया - पञ्चेन्द्रिय इव बकुल: ।)
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy