________________
१२४
अष्टसहस्त्रीतात्पर्यविवरणम्
प्रतिक्षेपार्हत्वेन सुनिश्चितासम्भवद्बाधकप्रमाणत्वं सिद्ध्यति ।
[अर्हन् भगवानेव सर्वज्ञो न चान्य इति साधनम् ]
तेनैवं कारिकायास्तुरीयपादो व्याख्यायते । कः परमात्मा, पराऽऽत्यन्तिकी मा लक्ष्मीर्यस्येति विग्रहात् । चिदेव ज्ञ एव न पुनः कथञ्चिदप्यज्ञः, चिदिति शब्दस्य मुख्यवृत्त्याश्रयणात् कथञ्चिदचित्यपि चिच्छब्दस्य प्रवृत्तौ गौणत्वप्रसङ्गात् । [सर्वज्ञः इन्द्रियज्ञानेन सर्वं जानात्यतीन्द्रियज्ञानेन वा ? ]
ननु च परमात्मा साक्षाद्वस्तु जानन्निन्द्रियसंस्कारानुरोधत एव जानीयान्नान्यथा तद्वेदनस्य प्रत्यक्षत्वविरोधात् । न चेन्द्रियसंस्काराः सकृत्सर्वार्थेषु ज्ञानमुपजनयितुमलं, सम्बद्धवर्त्तमानार्थविषयत्वात् सम्बद्धं वर्त्तमानं च गृह्यते चक्षुरादिभिः इति वचनात् [मीमांसाश्लोकवार्तिकम्-सूत्र - ४ श्लो० ८४ ] । ततो न ज्ञ एव, भाव्यतीतासम्बद्धार्थज्ञानाभावादज्ञत्वस्यापि भावात् इति न मन्तव्यं, 'लब्ध्युपयोगसंस्काराणामत्यये इति वचनात् [ ] । लब्ध्युपयोगौ हीन्द्रियं लब्ध्युपयोगौ भावेन्द्रियम् इति वचनात् [तत्त्वार्थसूत्रम् २.१८ ] । तयोः संस्काराः स्वार्थधारणाः । तेषामत्यये सति ज्ञ एव स्यात् ।
[सर्वज्ञस्य भावेन्द्रियवत् द्रव्येन्द्रियाणां विनाशो कथं न भवति ?]
‘कुतः पुनर्भावेन्द्रियसंस्काराणामत्यये सति ज्ञ एव स्यान्न तु द्रव्येन्द्रियाणाअष्टसहस्त्रीतात्पर्यविवरणम्
ऽज्ञत्वव्यवच्छेद एव लभ्यते, न तु सर्वावच्छेदेन ज्ञत्वमिति तल्लाभार्थिना मदुक्तव्याख्यैवानुसरणीया । चिदिति शब्दस्य इत्याद्यभिधानं तु प्रौढ्यैवेति मन्तव्यम्, चिच्छब्दस्य केवलज्ञाने मुख्यवृत्तेर्नयविशेषोपग्रहं विनाग्रहात्, फलितार्थलाभे प्रकारस्य चोक्तत्वात् इन्द्रियसंस्कारानुरोधत एवेति इन्द्रियव्यापारानुसारेणैवेत्यर्थः । इन्द्रियव्यापारश्च शब्दे रूपे रसगन्धस्पर्शेषु च स्पृष्टतास्पृष्टताबद्धस्पृष्टतारूपो द्रष्टव्यः, अन्यथा विषयाप्रतिपत्तेरस्पृष्टता चाभिमुख्योपलक्षणमिति नातिप्रसङ्गः । तयोः संस्काराः = लब्ध्युपयोगयोः संस्काराः, जन्यजनकभावसम्बन्धे षष्ठी, संस्कारशब्दार्थो न स्वरूपार्थग्रहणोन्मुखता, तस्या उपयोगरूपत्वेन तदजन्यत्वादित्यतो व्याचष्टे स्वार्थधारणा इति लब्ध्युपयोगजन्यस्मृतिजनकधारणारूपा इत्यर्थः । तेषां लब्ध्युपयोगसंस्काराणाम्, अत्यये = अभावे सति ज्ञ एव स्यादिति किञ्चिज्ज्ञत्वनियामकलब्ध्युपयोगसंस्काराभावे सत्यर्थत एव सर्वज्ञः स्यात्, तज्ज्ञाने