________________
११४
अष्टसहस्त्रीतात्पर्यविवरणम्
तत्त्वोपप्लवविरुद्धस्याभिधानमवगन्तव्यम् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
च सामान्यविषयकज्ञानत्वेन हेतुत्वे विषयतात्वेन प्रकारताविशेष्यतादीनामवच्छेदकत्वापेक्षया प्रकारतात्वेन प्रकारतामात्रस्यैव तथात्वमुचितमिति वाच्यम्, सामान्यप्रकारकज्ञानत्वेन हेतुत्वे लौकिके उपनीतभाने च व्यभिचारवारणाय लौकिकान्यमुख्यविशेष्यतायाः कार्यतावच्छेदककोटौ दाने गौरवात्, तदपेक्षया कारणतावच्छेदककोटौ विषयतात्वेन निवेशस्यैवोचितत्वादित्यादि नवीनोक्तमप्यपास्तम्, निर्विकल्पकस्याविचारकत्वेनाप्रत्यासत्तित्वात् सामान्यविषयकज्ञानत्वेन हेतुत्वायोगात्, एकसम्बन्धेन सामान्यविषयकज्ञानात् सम्बन्धान्तरेण सामान्याश्रयप्रत्यक्षाभ्युपगमस्यानुभवविरुद्धत्वेन तद्वारणाय सम्बन्धविशेषावच्छिन्नविषयतानिवेशध्रौव्ये निर्विकल्पकग्रहायोगाच्च । किञ्च निर्विकल्पकस्य प्रत्यासत्तित्त्वे घटत्वप्रत्यक्षकाले द्रव्यत्वसत्त्वादीनामपि प्रत्यक्षस्यावर्जनीयत्वात्, घटत्वनिर्विकल्पकद्वितीयक्षणे यावद्घटप्रत्यक्षवत् यावद्रव्यप्रत्यक्षस्य यावत्सत्प्रत्यक्षस्य चापत्तिः, सा चानिष्टेति यस्य यावत्सामान्यत्वं द्रव्यार्थादेशेनोह्यते तज्ज्ञानात्तावदव्यक्तिप्रतिपत्तिरूहात्मिका प्रतिपत्तव्या । न चेत् एवं तदा ज्ञायमानात् सामान्याद् यावत्तदाश्रयस्येव ज्ञायमानविशेषात् यावत्तदाश्रितस्यापि प्रत्यक्षोदयाभ्युपगमेन सामान्यलक्षणावद्विशेषलक्षणापि बलात्प्रत्यासत्तिपदवीमासादयेत् । न च तत्र विशेषस्य सामान्यनाममात्रकरणेनापि निस्तारः, पर्यवनयव्युत्क्रान्तानामर्थानां यथोत्तरं युक्तिबाधेन स्वलक्षणमात्रविश्रान्तप्रतीतौ प्रत्यासत्त्यन्तरकल्पनापत्तेः । एवं घटाद्यर्थेऽपि भेदाभेदादिविचारे निविकल्पपर्यवसाने द्रष्टव्यम् । ऊहव्यापारोपगमे तु न कुत्रापीदृशस्थले विचारणीयमस्ति । अत्र फलीभूतबोधापलापे तु सामान्यप्रत्यासत्तिजबोधोऽपीषत्कारापह्नव इति ध्येयम् ।
इदमप्यत्र वदन्ति-निर्विकल्पकसाधारणसामान्यज्ञानस्य प्रत्यासत्तित्वमते ज्ञानप्रत्यासत्तेर्हेतुत्वे मानाभावः, घटो नास्ति सुरभि चन्दनमित्यादौ घटसौरभादीनां घटत्वसौरभत्वसामान्यलक्षणाप्रत्यासत्तिबलादेव भानोपपत्तेः । न च सामान्यप्रत्यासत्त्या फलजनने किञ्चिदंशे सामान्यप्रकारकज्ञानसामाग्रयन्तरस्यापेक्षितत्वादुपदर्शितस्थले च घटाद्यंशे घटत्वप्रकारकज्ञानसामाग्र्यन्तरविरहेण कथं घटत्वादिसामान्यलक्षणया घटादिज्ञानं जननीयम् ? इति वाच्यम्, तत्र सामान्यज्ञानविधया घटादिप्रकारकप्रत्यक्षजनकघटादिज्ञानघटितोपनीतभानसामग्रया एव सत्त्वात्, ज्ञानलक्षणायाः पृथग हेतुत्व एव विवादात् घटसामान्यलक्षणाया अपि च प्रकृतघटत्वादिसामान्यलक्षणातिरिक्ततया सामग्रयन्तरत्वोपपत्तेः, घटत्वसौरभत्वादिसामान्यलक्षणाप्रत्यासत्तेर्जन्यतावच्छेदककोटावपि घटत्व