________________
७
८
अष्टसहस्त्रीतात्पर्यविवरणम्
[अत्रपर्यन्तं जैनाचार्य वनावादो निराकृतोऽधुना वेदस्यापौरुषेयत्वं निराक्रियते]
दायावलम्बिनां मते
- अष्टसहस्त्रीतात्पर्यविवरणम्
कर्तृत्वात्तत्सझया कर्मसञ्ज्ञाया बाधान्न द्वितीयेति वाच्यम्, आख्यातार्थव्यापाराश्रयत्वस्य कर्तृत्वरूपत्वे पाचयति देवदत्तो विष्णुमित्रेणेत्यत्र विष्णुमित्रस्याकर्तृतापत्तौ तृतीयानापत्तेः, ग्रामं गमयति देवदत्तो विष्णुमित्रमित्यत्र विष्णुमित्रस्याकर्तृतापत्तौ ग्रामस्य गमिकर्मतानापत्तेश्च । तथा च ग्रामाय गमयति देवदत्तो विष्णुमित्रमित्यपि न स्यात्, गत्यर्थकर्मणि द्वितीयाचतुझे चेष्टायामनध्वनि (पा० सू० २.३.१२) इति गत्यर्थकर्मण्येव चतुर्थीविधानात्,
अपि च फलमात्रस्य धात्वर्थत्वे ग्रामो गमनवानिति प्रतीत्यापत्तिः संयोगाश्रयत्वात्, फलानुत्पाददशायां व्यापारसत्त्वे पाको भवतीत्यनापत्तिापारविगमे पाको विद्यत इत्यापत्तिश्च । न च भावप्रत्ययस्य घनादेरनुकूलव्यापारवाचकत्वात् नानपपत्तिः कर्तरि कृद् इत्यत एव तल्लाभे विशेषानुशासनवैयर्थ्यांपत्तेः अथ कथं फलव्यापारयोर्द्वयोरपि धात्तो लाभ इति चेत्, फले व्यापारे च खण्डशः शक्तिद्वयकल्पनात्, पचतीत्यादौ फलं विक्लित्त्यादि व्यापारो भावनाभिधासाध्यत्वेनाभिधीयमाना किया ।
यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ [वाक्यपदीय ३.८१] इति ।
न च साध्यत्वेनाभिधाने मानाभावः, पचति पाकः करोति कृतिरित्यादौ क्रियान्तराकाङ्क्षानाकाङ्क्षयोर्दर्शनस्यैव मानत्वात् । क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपस्य साध्यत्वस्यासत्त्वाख्यस्य धातुप्रतिपाद्यत्वकल्पनात्, तदिदमभिप्रेत्योक्तं वाक्यपदीये ।
असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते [वाक्यपदीय २.१९५] इति । न चैवं घजन्तेऽपि धातुना तद्भानापत्तिः, इष्टत्वात्, तत्र प्रकृतिप्रत्ययभागाभ्यां पश्य मृगो धावतीत्यादौ तिङन्ताभ्यामिव साध्यसाधनावस्थयोरभिधानात्, तत्र साध्यत्वं क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवत्त्वं, साधनत्वं च कारकत्वेनान्वयित्वमिति । न
च घञन्ते धातुना साध्यत्वेनाभिधाने मानाभावः ओदनस्य पाक इति कर्मषष्ठ्या मानत्वात् । न च भवतीत्यध्याहृतक्रियान्वयात् षष्ठी, कर्तृकर्मणोः कृतिः (पा० २.३.६५) इति कृदन्तेन योगे एव तद्विधानात्, 'न लोकाव्यय. (पा० २.३.६९) इत्यादिना लादेशयोगे
१. तुलना वैया. भूषणसार. ८ । २. तुलना० वै० भू० सा० २-१४ ।