SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अष्टसहस्त्रीतात्पर्यविवरणम् त्वोपपत्तेराकाङ्क्षापरिक्षयादनवस्थानवतारात् । वाक्येन तु भाव्यमानः पुरुषव्यापारो न तस्य विषयः । स्वव्यापारस्तु भावकत्वलक्षणो भावनाख्यो विषयोऽभ्युपगम्यते इति मनागपि न साम्यम्, तथाप्रतीत्यभावाच्च । न हि कश्चिद्वाक्यश्रवणादेवं प्रत्येति स्वव्यापारोऽनेन वाक्येन मम प्रतिपादित इति । किं तर्हि ? जात्यादिविशिष्टोऽर्थः क्रियाख्योऽनेन प्रकाशित इति प्रतीतिः, सर्वेण वाक्येन क्रियाया एव क्रमादिविशेषणविशिष्टायाः प्रकाशनात् । देवदतो गामभ्याज शुक्लां दण्डेनेत्यादिवत् । सैवाभ्याजनादिव्यवच्छिन्ना क्रिया भावना अभ्याज अभ्याजनं कुर्विति प्रतीतिरिति चेत्, न तस्याः पुरुषस्थत्वेन सम्प्रत्ययाच्छब्दात्मभावनारूपत्वायोगात् । तथा च कथमिदमवतिष्ठते शब्दात्मभावनामाहुरन्यामेव लिङादय इति । [प्रमा० वा० २.१२१] [अत्रपर्यन्तं शब्दभावनां निराकृत्य इदानीमर्थभावनामपाकुर्वन्ति जैनाचार्याः] यदप्युक्तम्, अर्थभावना पुरुषव्यापारलक्षणा वाक्यार्थ इति तदप्ययुक्तम्, नियोगस्य वाक्यार्थत्वप्रसङ्गात् । नियुक्तोऽहमनेन वाक्येन यागादाविति प्रतिपत्तुः प्रतीतेः । इष्टस्तादृशो नियोगो भावनास्वभावः, शुद्धकार्यादिरूपस्यैव नियोगस्य निराकरणादिति चेत्, न तस्यापि प्रधानभावार्पितस्य करोत्यर्थादिविशेषणस्य वाक्यार्थत्वोपपत्तेः, निरपेक्षस्य तु करोत्यर्थस्यापि वाक्यार्थत्वानुपपत्तेः । न च करोत्यर्थ एव वाक्यार्थ इति युक्तम्, यज्याद्यर्थस्यापि वाक्यार्थतयानुभवात् । [भाट्टाः करोतिसामान्यक्रियामेव वाक्यस्यार्थं मन्यन्ते, किन्तु जैनाचार्याः भवतिक्रियां सामान्यरूपां सर्वव्यापिनी मत्वा दोषारोपणं कुर्वन्ति] करोतिसामान्यस्य सकलयज्यादिक्रियाविशेषव्यापिनो नित्यत्वाच्छब्दार्थत्वम्, नित्याः शब्दार्थसम्बन्धा इति [ ] वचनात् न पुनर्यज्यादिक्रियाविशेषास्तेषामनित्यत्वाच्छब्दार्थत्वाऽवेदनात् इति चेत्, न यज्यादिक्रियासामान्यस्य सकलयज्यादिक्रियाविशेषव्यापिनो नित्यत्वाच्छब्दार्थत्वाविरोधात्, सर्वक्रियाव्यापि अष्टसहस्त्रीतात्पर्यविवरणम् संवादकत्वस्य च सद्विषयकत्वेन व्याप्तत्वादिति भावः । तथा च कथमिदमवतिष्ठत
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy