SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ पक्रमः शालिभद्र महाकाव्यम् भवति इत्येवंशीला, गौरी-शिवप्रिया, 'मन्ये' अहं कवि: मन्ये । विस्तारिधर्मोन्नतिः-विस्तरणशीला धर्मोन्नति: यस्यां सा, धर्मकुमारपण्डितस्य मति: जीयात्-जयतु ॥ १५८ ॥ जिनातिशय-यक्षाख्य-वत्सरे विहिता कथा । ग्रन्थेन द्वादशशती, चतुर्विंशतिसंयुता ॥ १ ॥ जिनानां अतिशयाः ३४, यक्षाः १३, 'अङ्कानां वामतो गतिः' इतिन्यायात् वि. सं. १३३४ वर्षे इयं कथा विहिता । ग्रन्थाग्रं १२२४ श्लोकाः । 8282828282828282828282828282828282 इति श्री शालिभद्रचरिते सर्वार्थसिद्धिसम्प्राप्तिवर्णनो नाम सप्तमः प्रक्रमः । 828282828282828282828282828282828282 ॥३३९॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy