SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं 'अ'१ १० परमभट्टारकपादानुढ्या( ध्या)तो महाराजध्रुवसेनः कुशली सर्वानेव खानायुक्तनियुक्तकचाट ११ भटदाशिकमहत्तरध्रुवस्थानाधिकरणिकदाण्डपाशिकादीनन्याश्च यथासंबद्ध्यमानकेननु१२ दर्शयत्यस्तु वस्संविदितं यथा मया हस्तवप्रहरण्यामक्षसरकप्रावेश्य पतरूं'अ'२ १३ ज्येष्ठानकग्रामे उत्तरसीनि पादावर्तशतं षष्टयधिकं तस्मिन्नव ग्राम व्यशुनक१४ सगोत्राणां छन्दोगसब्रह्मचारीणी ब्रह्मणमाधवपूर्वभुज्यभुज्यमानक (:) मातापित्रोः १५ पुण्याण्यायनायात्मनों चैहिकामुध्मिकयथाभिलषितफलावाप्तिनिमिची माचन्द्राणि वक्षितिसरित१६ पर्वतस्थितिसमकालीनं पुत्रपौत्रान्वयमोन्य सशैवरं सहि [र* ] ण्यादेयं सभूत ___ वातप्रत्यायविशुद्धी १७ उदकातिसर्गेण ब्रह्मदेयं निसृष्ट' [ । ] यतः एषां ब्रह्मदेयस्थित्या भुताकृषतां प्रदिशताश्च १८ स्वल्पाभ्याबाँ विचारणा वान कास्मिद्वंशजैर गामिभद्रनृपतिभिश्च नित्यान्यैश्वर्या __ण्यस्थिरं मानुष्यं १९ सामान्य च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्य [ : ] (३) यश्चच्छिन्द्या दच्छिद्यमान वानुमोदे२० त्स पंचभिः महापातकैस्सोपपातकैस्संयुक्तस्त्यै दपि चात्र व्यासगीताः श्लोका भवन्ति बहुभिर्वसुधा २१ भुक्ता राजमिस्सगरादिभि [ : ! *] यस्य यस्य यदा भूमिः तस्य तस्य तदा फल [॥ * ] स्वदत्तां परदत्तां वा यो हरेत २२ वसुन्धरां । । * ] गवां शतसहस्रस्य हन्तु [ : * ] प्राप्नोति किल्विषां "[[] पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठर( :) {! *] २३ महि महिमता श्रेष्ठ दानाच्छ्रेयोनुपालनम्। ॥ ] दूतकः प्रतीहारमम्मकः [ ॥ * ] सं २०७ वैशखें व पू[ ॥ *] | २४ स्वहस्तो मम महाराजधु[ व ]सेनस्य [ 1 ] लिखितं किककेनति" [*] -.-. ... ...... .. ...-- - . २ilk सुधा अक्षरावरी ध्रुवसेन पईसा( संपत २०६)... पहाताला तानपना अक्षराने घल्ला माता मा (गुमे। 2. . . 12. 108) ३ पायो न्यांन ४ पाया काणनु ६ पाया व ७ वायो ग्रामवास्तव्य ८ पाया चारिणा ब्राह्मण ९ वाय। पूर्वभुकभुज्यमान ९० पायो न १५ यिात १२ यांया ज्यू १३ यांया द्धं १४ वाया ए १५ पायो भुजतां १६ पाया तांत्र १७ पाया राधा १८ या रा १९ पायो श्वा २० बांये न्ये २१ पायो यचाग्छिन्यादामि २२ पायो त्या २३ पायो २४ पाया ही २५ वाया पैशाख २६ वांया नेति. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy