SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ १० गुजरातना ऐतिहासिक लेख अक्षरान्तरं १ वक्षितिसरित्पर्व्वतस्थितिसमकालीनं पुत्रपौत्रान्वयभोज्यं बलि २ चरु वैश्वदेवाद्यानां क्रियाणां समुत्सर्पणा सिंहपुर वास्तव्यब्राह्मण रोधमित्राय ३ जगण सगोत्राय (च ) छन्दोगसब्रह्मचारिणे ब्रह्मदायं निसृष्टं [ 1 ] यतोस्योचितया ब्रह्म ४ देयस्थित्या भुंजतः कृषतः प्रदिशतः कर्षापयतश्च न कैश्चित्स्वल्पाप्याबाचा विचारणा वा ५ कार्य्यास्मद्वंशजैरागुंमिनृपतिभिश्चानित्यन्यैधैय्र्याण्यस्थिरं मानुष्यं चावेक्ष्य सामान्यं च ६ भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यो यश्चाच्छिन्द्यादाच्छिद्यमानं वानुमोदेत् ७ स पंचभिर्महापातकैस्से | पपातकैस्स्संयुक्तस्स्यादपि चात्र व्यासगीता श्लोको ८ भवतः [ 1 ] षष्टिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः [। * ] आच्छेत्ता चानुमन्ता च तान्येव नरके ९ वसेत् [ ॥ १] स्वदत्तां परदत्ता [] व्वा यो हरेत वसुन्धरां [1] गव शतसहस्रस्य हन्तु [ : ] प्राप्नोति १० किल्बिषम् [ ॥ २ ] इति स्वहस्तो मम महाराज ध्रुवसेनस्य [ 1 ] दूतकः प्रतीहारमम्मकः [ ॥ * ] ११ लिखितं किक्कन [ [[ ] सं २००६ आश्वयुज शु ३ [ ॥ ] १ भू तरी ते प्रतिकृति उपस्थी व आगामि "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy