SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलु १ ॐ स्वस्ति [॥ *] वलभीतः प्रसभप्रणतामित्राणा [-] मैत्रकाणामतुल. बलसपत्न२ मण्डलाभोगसंसक्तसंग्रहारशतलब्धप्रतापः प्रतापोपनतदानमानाजतो (यो ) पा३ जितानुरागोनुरक्तमौलभृतमित्रश्रेणी बलावाप्तराजश्रीः पर [ म] माहेश्वरः ४ सेनापति श्रीभटकः तस्य सुतस्तत्पादरजोरुणावनतपविन्नीकृतशिराश्शिरोव५ नतशत्रुचूडामणिप्रभाव( वि )च्छुरितपादनखपशिदीधितिः दीनानाथजनोपजी. ६ न् ( व् ) यमानविभवः परमाहेश्वरस्सेनापतिधरसेनः तस्यानुजस्तत्पादाभिप्र७ णामप्रशा (श ) स्तविमलमौली (लि ) मणिमन्वादिप्रणीतविधिविधान - धर्मा धर्मराज ८ इव विहितविनयन्य (व्य ) वस्थापद्धा ( ख ) तिखिलभुवनमण्डलाभोग स्वामिना परम्९ स्वामिना स्वयमुपहितराज्याभिषेरुमहाविश्राणनावपूतराजश्रीः परममा. १० हेश्वरी महाराज द्रोणसि [ - *] हः सि [*] ह इव तस्यानुजस्स्वभु जबलेन परगज११ घटानीकानामेकविजयी शरणैषिणा [ - ] शरणमि [ म ] वबोद्धा शास्त्रार्थत [ x ] त्याना [-] कल्प १२ तरुरिव सुचत् । हृत् ) प्रणयिनां यथाभिलषितफलोपभोगदः घरममागवतः१३ परमभट्टया (ट्टा) रक पादानुध्यातो महासामन्त महाराज ध्रुवसेनः कुशली१४ सजानेव स्वानायुक्तकविनियुक्तकद्रा :-] मिकमहत्तरा ( र ) चाटभट ध्रुवाधिकरणिक पतरूं बीजुं १५ दाण्डपाशिकादीनन्या [-] श्च [ य । थासंबध्यमानाकानध्य [ धि ] यस्तु व (वो) विदितं यथा १६ हस्तवपाहरण्यां मद्कणाग्रामे कुटुम्बिईश्वरप्रत्ययपादावर्तशतं चत्वारिधिकं १७ सोडैशपादावर्तपरिसरा व (वा) पी च तथा तापसीयग्रामे दिण्डकप्रत्यय पादावा (4)तशत १८ चैत्वारिधिकं तथा "तिनिषकामे पूर्वोत्तरसीनि पादावर्तशतं सह वाप्या शक्करवाटकवा१९ स्तन्य ब्राह्मणकुमारशर्म [ज ] रमज्यभ्या [ - ] शाण्डित्यसगोत्राभ्यां छन्दो गसब्रह्मचारिभ्यं (भ्यां ) मया मा१ ५ .३ पायो राज्यश्रीः ३ बांया पेक ४ वायो मानकाननुदर्शयत्य ५ पाये। चत्वारिंशद् या पोय तथातिनिषक "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy