SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ नागवर्धननां निरपणमांथी मळेलां ताम्रपत्रो अक्षरान्तर पतरू पहेलं १ स्वस्ति ॥ जयत्याविष्कृतं विष्णा राहं क्षोभितार्णवं । दक्षिणोनत२ दंष्ट्राप्रविश्रान्तभुवनं वपुः ॥ श्रीमतां सकलभुवनसस्तूयमानमा३ नन्यसगोत्राणां हारीतिपुत्राणां सप्तलोकमात्रिभिः सप्तमात्रिभि ४ रभिवर्धितीनां कार्तिकेयपरिरक्षणावाप्तकल्याणपरंपराणां ५ भगवन्नारायणप्रसादसमासादितवराहलाछै[न्छ ] नेक्षण ६ क्षणवशीकृताशेषमहीभृतां चलुक्याना' कुलमलंकरिष्णोर ७ श्वमेधावभृथस्नानपवित्रीकृतगात्रस्य सत्याश्रयश्रीकीर्तिवर्म८ राजस्यात्मजोनेकनरपतिशतमकुटतटकोटिघृष्टचरणारवि९ न्दो मेरुमलयमन्दरसमानधैोहरहराभिवर्धमानवरकरिर१० थतुरगपदातिबलो मनोजवैककंथचित्रांख्य[ रव्य ]प्रवरदरंग११ मेनो( णो )पार्जितस्वराज्यविजितचेरचोल पाण्डयक्रमागतराज्यत्र यः श्रीमदुत्तरापथाधिपतिश्रीहर्ष पतरूं बीजुं १३ पराजयोपलब्धापरनामधेयः श्रीनागवर्धनपादानु१४ घ्यातः परममाहेश्वरः श्रीपुलकेसिवल्लभः तस्यानुजोधात्राविजिता१५ रिसकलपक्षो धराश्रयः श्रीजयसिंघ[ सिंह वर्मराजस्तस्यसुनुस्ता स्त्रि ]भुवना१६ श्रय : श्रीनागवर्धनरामः सा नेवागामिवर्तमानभविष्यो - चनरप१७ तीन्समनुदर्शयत्यस्तुवः संविदितं यथास्मामिर्गोपराष्ट्रविषयान्त[ ] १८ पाति बलेग्राम[ : ]सोद्रङ्गः सर सो )परिकर अचाटभटप्रवेश्य आचन्द्राकीर्णव१९ क्षितिस्थितिसमकालिन[-]मातापित्रोरुद्दिश्यात्मनश्च विपुलपुण्ययशोभि(૧) પછી કેટલેક ઠેકાણે વજન બેવડો લખ્યા છે અને કેટલેક ઠેકાણે નથી લખે. (૨) જ, બો છે. જે. એ. સ. છે. ૧૦ પા. ૧૯ મે ઈવના ગુર્જર તામ્રપત્રમાં પણ ઉa ને બદલે વન્ય લખે छ. (3) Matण मात्र डी भने ५,२५ सहस्राणि भात . भीमेवरा मर्णवं भो अपे. भी सन यानु२१३५ . १८ मां अर्णवं भां अन छे. (४). Mi1२१२ चालुक्यानां वषि, पत मा . (५) मा अक्षत सूक्षया चित्रकण्ड २ भाट . ) भागामिन् भावी माया भविष्य शुण्या मर्थ वय 2. (७) भाशयाच्या भान हमारानी शाम नथा. ५. २. ५ मा . . . . . न्यु. सी. वी. १ ५.२४७ मे श्री. उसने प्रसि કરેલા ગુજર દાનપત્રમાં છે. ૩૮ માં ખ્યા માં પણ ડબલ “ક તેવી જ રીતે લખેલ છે, "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy