SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख पतरूं बीजें २२ वत्ससगोत्रगोपादित्याय पत्तिका विशाखायापत्तिका सूरायार्धपत्तिका भाविस्वामि नेपत्तिका यक्षशर्मा२३ धपत्तिका ताविसूरायपत्तिका काई के स्यार्धपत्तिका ताविशम्म[ मणेर्षपत्तिका शम्मणेपत्तिका कुमारायार्घपत्तिका २४ मात्रिश्वरायापत्तिका बाटलायार्धपत्तिका ॥ एतेभ्यः सर्वेभ्यः बलिचस्वैश्वदेवा मिहोत्रादिक्रियोत्सर्पणार्थं आचन्द्रकीर्णवक्षि२५ तिस्थितिसमकालीनः पुत्रपौत्रान्वयभोग्यः यत[ तो स्मद्वंश्यैरन्यैर्वागाभिभोगपति भिस्सामान्यभूप्रदानफलेप्सुभिः नलवेणुकदलि २६ सारं संसारमुदधिजलवीची चपलांच भोगान् प्रबलपवनाहताश्वत्थपत्रचंञ्चलं च भियं कुसुमितशिरीषकुसुमसह. २७ शापाय च यौवनमाकलय्य अयमस्मदायोनुमन्तव्यः पालयितव्यश्च योषाज्ञानतिमि रपटलावृत्तमतिराच्छिया या दाच्छि२८ धमान वानुमोदेत स पञ्चभिर्महापातकैस्संयुक्त[ क्तः ] स्यात् उक्तं च भगवता वेदव्यासेन व्यासेन ।। षष्टिं ... .... .... .... ... २९ #वसति ..... ... ...... ..... वसेत् विन्ध्याटवीश्वतोयासु .... ३० योहिजायन्ते ... ... ... ... ... बहुभिव्वसुधा .. .. ३१ तस्य तदा फलं ।। उर्वदत्तं द्विजातिभ्यो ... ... ..... यानीह ३२ दत्तानि ... ... ... पुनराददीत || संवत्सरश ३३ तत्रये चतुर्तवत्यधिके वैशाख पौर्णमास्यां नन्नवा[चा ]सापक दूतकं लिखितं महासन्धिविग्रहाधिकृतेनखुद्द[ ] स्वा३४ मिना ॥ संवत्सर ॥ ३९४ ॥ वैशाख सु १५ ॥ क्षत्रियमातृसिंहेनोत्कीर्णानि ।। "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy