SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतलं पहेलं १ स्वास्त विजयस्कन्धाकारात् विजयपुरवासकात् शरदुपगमप्रसन्नगगनतलावमल विपुले विविधपुरुषरत्नगुण२ निकरावभासिते महासत्वापाश्रयदुर्लध्ये गांभीर्यवति स्थित्यनुपालनपरे महोद धाविव मानव्यसगोत्राणां हा. ३ रीतिपुत्राणां स्वामिमहासेनपादानुध्यातानां चालुक्यानामन्वये व्यपगतसजलज लघरपटलगगनतलगतशीशीरकर ४ किरणकुवलयतरयशसः[ यशाः ]श्री जयसिंहराजः ॥ तस्य सुतः प्रबलरिपु तिमिरपटलभिदुरः सततमुदयस्थोनक्कन्दिव५ मप्यखण्डितप्रतापो दी[ दिवाकर इव वल्लमरणविक्रान्त श्री बुद्धवर्मराजः [[ ]तस्य सूनुः नि[ पृथिव्यामप्रतिरथः चतुरुदधिसलिला. ६ स्वादितयशो[ शा ]धनदवरुणेन्द्रान्तकसमप्रभावः स्वबाहुवलोपाचोर्जितराज[ ज्य] श्रीः प्रतापातिशयोपनतसमग्रसामन्त म. ७ ण्डलः परस्परापीडितधम्मा मार्थकामनिमो मो ]चि प्रणतिमात्रसुपरि तोषगंभीरोन्नतहृदयः सम्यक्प्रजापालनाधिगतः दीना८ धकृपणभे शरणागतवत्सलः यथाभिलषितफलप्रदो मातापितृपादानुध्यातः श्रीविजयराजस्सर्वाने विषयपतिराष्ट्र ९ प्राममहत्तराधिकारिकादीन्समनुदर्शयत्यस्तु वस्संविदितमस्माभिर्यथा काशाकूल विषयान्तरगतः सन्धियरपूवि वि ]ण परिय१० य एष ग्रामः सोद्र , ]गः सोपरिकरः सर्वदित्यविष्टिपातिभेदिका परिहीणः . भूमिछि[ च्छि ]द्वन्यायेनाचाटभटमावेश्यः जम्बुस११ र सामान्यमा वा ]जसनेय काण्वाधर्म्य युं ]सब्रह्मचारी[रि ]णां मातापित्रो___ रास्मनश्चपुण्ययशोभिवृद्धये वैशाखपूर्णमास्यामुदकाति १२ सग्गेण प्रतिपादितः[ 1 ]भारद्वाजसगोत्रादित्यरविए: [ वेः ]पत्तिके हे इन्द्रसूराय पत्तिका ताविसूराय द्वयर्धपत्तिका ईश्वरस्या पत्रिका ૧ પહેલાં ૧ મૂકી દીધેલ તે પાછળથી પંક્તિ નીચે ઉમેરેલ છે, "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy