SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ एक वलभी दानपत्र पहेलुं पत ९ तिसमतिसृष्टानामनुपालयता धर्मदायानामपाकर्ता जोपघातकारिणामुपलवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्ष- १० लक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधर - सेनस्तस्य सुतस्तत्पादानुद्ध्यातः सकलजगदानन्द ११ [ ना]त्यद्भुतगुणसमुदयस्थगितसमप्रदिमंडलः समरशतबिजयशोभासनाथमण्डलाप्रतिभासुरतरान्से पीठोदूढगुरुमनोर [थ-] १२ [म]हाभारः सर्व्वविद्यापरापर विभागाधिगमविमलमतिरपि सर्व्वतः सुभाषितलवे - नापि सुखोपपादनीयपरितोषः समग्रलोक [ गाध- } १३ गाम्भीर्यहृदयोपि सुचरितातिशय सुव्यक्तपरम कल्याणस्वभावः खिली भूतकृतयुगनृपतिपथविशोधनाधिगतो [ दग्रकीर्तिः ] १४ [ ६ ] मनुपरोधोज्ज्वलतरी कृतार्थसुखसंपदुपसेवानिरूढधम्मदित्यनामा परम-माहेश्वरः श्रीशीलादित्यः तस्या [] नुजस्तस्पादानु- ] १९ [ या ]तः स्वयमुपेन्द्रगुरुपोव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां परमभद्र इव [ धुर्य्यस्तदाज्ञासम्पादनैक- ] १६ [ क ]रसतयेवोद्वहखेदसुख रतिभ्यामनायासित सत्त्वसम्पत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिमिर नासादित १७ प्रतिक्रियोपायः कृतनिखिलभुवना मोदविमलगुणसंइति' 'प्रषभविघटितसकल कलिविलसितगतिः नीचजनाविरोहिमिरशेषै १८ द्दषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशलातिशयगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रह प्रकाशितम १९ वीरपुरुषप्रथमसंख्याधिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुयातः सकलविद्याधिगमविहितनिखिल २० विद्वज्जनमनःपरितोषातिशयः सत्त्वसंपदा त्यागौदाय्र्येण च विगतानुसंधानमाहितारातिपक्ष १ पतरांस २ पथ संहतिः पथिः प्रसभ, "Aho Shrut Gyanam" ३०५
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy