SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २९२ गुजरातना ऐतिहासिक लेख ३१ णतसमस्तसामन्तमण्डलापमोनिर्मृत चूडामणनियमनेशासनः परम [ माहे ]श्वरः परमभट्टारक महार [T]जाधिराज परम ेश्वर चक्रवर्त्ति श्री ध३२ रसेनः [ ।। ] तत्पितामहभ्रातृ श्री शिलादित्यस्य वा [ शा]पाणेरिवायजन्मनो' भक्तिबन्धुरावयव[ कल्पितप्रणते ]रतिधवलया तत्पादारविन्द प्र[ वृ]चया चरणनखमणि ३३ [ रु]चा मन्दाकिन्येव नित्या[ त्य ]ममलितोत्तमांव[] ग ]देशस्याव[ ग ]स्त्यस्य[ ए ]वराज कचो[र्षे ]: द[ ]क्षिण्यमानतन्वानस्यै प्रबलधवलिन्नो [] म्ना ][ श]सांवलय[]नम ३४ [ ण्डित ]ककुभा नवयाथरलिताशेपिः खङ्ग परिवममण्डलस्यपये [ यो ]दश्याम शिखरचूचुरक चिसमविन्यस्तस्तनयुगायाः क्षित् [ ]: पत्य [ उ ] : श्री[ देरभ ]ट३५ स्थाग्रजः क्षिति [ प ]स[ ]हतेः चरुविभागस्य गु[ शु ]चिर्य्यगोङ्गुर्कभृतः स्वयंवराभिलाषिणीमिवराज् [ य् ] अ श्रियमर्पयन्त्याः कृतपर[]ग्रह [ : शौर्य्यमप्रति ] ३६ तप्रतापानमितंप्रचण्डरिपुमण्डलं मण्डलात्रमपालवधुआंनैः शरदि प्रसभम् [ आ ] कृष्ट शिलीमुख पा[ वाणासनापादितप्रसाध[ नानां ] ३७ परभुवां विधिवदाचरितकरग्रहणः पूर्व्वम् [ ए ]व विविधवर्न् [ ण् ]ओज् [ ज् ] बलेन श्रु[ श्रु ]तातिशय् [ ए ]नो[द्धा ] सित श्रवणयुगलः पुन[ : पुनरुक्तेनेव रत्ना ] ३८ [ ल ] ङ् [ क् ]आरेणालङ्कृतम्रो परिस्फुरत्का [] क] टकविकटकीटपक्षरत्न केरणमिपच्छिन्नप्रदानसलिलनिवहनवसे [ कविलसन्नयशैवलां ] ३९ कुरपापाणिमुद्वह [न् ] धृत विश[ 1 ] लरत्नप[ व ]लयजलधिवेल [ 1 ] तटायम[ 1 ]नभुजपरिष्वक्त विष्वम् [भ] रः परमम् [ ] हेश्वरः श्री ध्रुवसेनस्तस्याय १ प ना धानपत्री पंक्ति ८ मे नीचे २. मे. सो. वे. १० था ૨ ધસેન ૪ થાના પોતાના સં. ૭૨૬ આષાઢ સુ. ૧૦ छे. चक्रवर्तिश्रीअजकपादानुध्यातः श्री. (०४. . . १५ १६) ते तेना ते वर्षना भाव १.५ તરજુમે પ્રાપ્ય છે.) છૅ. એ. વે. ૧ પા. ૪૫ માં પશુ તે જ ते ના જ્ઞાનપત્રમાં ( જેના ીજા પત્રાના જ પાઠ છે. ત્યાર પછીના બધાં દાનપત્રોમાં તેમ જ તેના પોતાના ૩૭૦ મા વર્ષના દાનપત્રમાં (ઇ. એ. વે. ૭ था, ७५ पं. ४१ अने वो, १५ ५. ३४० ४० ) श्री अलकपादानुध्यातः से भी लेवामां यावतु नथी. ૩ ાની પછીની પેઢીના તરતના દાનપત્ર એટલે કે ખરગ્રહ બીજાના ૩૩૦ માં વર્ષના દાનપત્ર( જીં. એ, વા. છ ५. ४८ ) धारे आंगजन्मनो ४ व आतन्वानस्य ५ वा नभसियामिनीपतेर्विरचिताखण्डपरिवेष ६ ि चुंचुकरुचिरसह्य विन्ध्यस्तन ७ पांच उपर पेशी नोटमां पश्य मीलना धनपत्रती पं. ३२ ना व्याधारे अंगजः ८ वा संहतेरानुरागिण्यः । यशशुक १० वांगे अप्रतिहतव्यापारमानमित ११ । इवालम्बमानः १२ प श्रोत्रः १३ अविच्छिन्न १४ निवहावशेक १५ इव मण्डलोत्तमांग धृतचूडामणी यमान "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy