SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २८२ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरू पहेलुं १ स्वस्ति गोद्रहक समावसितजय स्कन्धावारात्प्रसभमणता मित्राणां मैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तप्रहारशतलब्धप्र २ तापात्तापोपनतदानमानार्जवोपा खितानुरागस्वनुरक्त मौलभृतश्रेणी लावाप्तराज्यश्रियः परममाहेश्वरः श्रीभट्टादव्यव ३ छिन्नवंशान्मातापित्रिचरणारविन्दपण तिपवित्रीक्ताशेषकल्मषः शैशवात्प्रभृति खङ्गद्वितीयाहुरेव समदगजघटस्फोट न प्रकाशित सत्वनिक ४ षः तत्प्रभावप्रणतारातिचूडा रत्नप्रवासंसतपादनन रश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्रियापालनप्रजाहृदय रंजनान्वर्धरा ५ जशब्दोरिपकान्तिस्थैर्यगम्भीर्यबुद्धिः संपद्भिः स्मरशशाशाङ्काद्रराजोदिधितृदशगुरूधनेशान तिशयानः शरणागताभयप्रदणपरतया ६ तृणवदुपास्त शेषस्ववीर्यफलः प्रार्थनादिकार्थप्रदानं दिविद्वत्सुहृत्प्रणयिहृदय पादचारीव सकलभुवन संडलाभोग ७ role परममाहेश्वर श्रीगुहसेनः तस्य सुतः तत्पादनखमयूखसंतानपिसृतजाह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशत ८ सहस्रोपजीव्यमानसंपत्प्रपलोभादिवाश्रुतः सरभसमाभिगामिकैर्गुणैः सहजशक्तीः शिक्षादिशष विस्माप्तिः तधनुर्धरः प्रविम ९ नरपतिसमतिसृष्टानामनुपालयिता धर्म्मयज्ञानामषिकता प्रजागातकारिणामुपल्लवाना शमयिता श्रीसरस्वत्योराकाधिवासस्य १० सनादयविपक्षलक्ष्मपरिभोगवृक्षविक्रमः विक्रमोपसंप्राप्तविमलपार्थिव श्रीः परममाहेश्वरः श्रीधरसेनः तस्य सुतः तत्पा ११ दानुध्यात सतलजगदानंद नात्यद्भुत गुणसमुद्रस्थ गितसमग्र दिग्मंडलः समरशतपिजयशोभासनाथमंडलाप्रद्युति भा १२ सुरांसपीठो व्यूढगुरुमनोरथमहाभारः सर्वाविद्यापारपरविभागाधिंगम विमलमतिरपि सर्व्वतः सुभाषितलवेनापि १३ स्वोपपादनीयपरितोषः समग्रलोकागाथगांभीर्यहृदयोपि सच्चरितातिशयमुव्यक्तपरमकल्याणस्वभवः खिलीभूतकृत पं. १ वा समवासित; संसक्त. पं. २ वा परममहेश्वर. पं. ३ पितृः प्रणतिपवित्रीकृता; प्रकाशित. पं. ४ रत्नप्रभासंसक्त; नखः सम्यक् परिपा. पं ५ वां रूप; गाम्भीर्यबुद्धि; हाद्रिराजोदधित्रिदः प्रदान. पं. ६ वांचा वदपास्त; प्रदानानं; हृदयः ७ प्रमोदः विगत ८ संपद्रूप शक्ति शिक्षाविशेषः स्मापितध प्रथम पं.९ वन्य धर्मदायानामुपकर्ता; लवानां; दर्शयिता; रेकाधिवा यो व्यातः सकल, समूह, विजय. पं. १२ या सर्वविधापरा. पं. १३ । सुखोप; गाधः स्वभावः. १० हसंतारातिपक्षलक्ष्मी. १. ११ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy