SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २६८ गुजरातना ऐतिहासिक लेख २८ निसृष्टो यतोस्योचितया धर्म्मदायस्थित्या भुंजतः कृषतः कर्षापर्यंतः प्रदिशतो कैश्चिया वर्तितव्यं आगामिभद्रनृपतिभिः रप्यस्मद्वंशजैरन्यैव नित्या२९ न्यैश्वय्र्याण्यस्थिरं मानुष्यं सामान्यश्च भूमिदानफलम वगर्छद्भिः स्यमस्यायो नुमन्तव्यो परिपालयितव्यश्चेत्युक्तञ्च [ || ] बहुभिर्व्वसुधा मुक्ता राजभिस्सगरादिभिः[||] ३० यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् [ ॥ १ ॥ ] यानीह दारिद्र्यभयान्नरेन्द्रैर्द्धनानि धर्म्मायतनीकृतानि [ ॥ ] निर्माल्यवानप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ २ ॥ ] षष्टिं ३१ वर्षसहस्राणि स्वर्गे तिष्ठति [ ॥ ] भूमिदः आच्छेत्ता चानुमन्ताच तान्येव नरके वसेदिति [ ॥ २ ॥ ] दूतकोत्र राजपुत्र श्रीशीलादित्य[ : ]लिखितमिदं ३२ श्रीबुद्धभटपुत्रबलाधिकृत श्रीगिलकेनेति संव ४०३ माघ व १२ स्वहस्तो मम १ कर्षयतः सा वांगन . २ भि ३ द्वंशजैः ४ द्भि ५ हा ६ न्यः "Aho Shrut Gyanam" ७ वान्तप्रतिमानि,
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy