SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलु पतरूं १ ॐ स्वस्ति जयस्कन्धावारात्श्रीखेटकवासकात् प्रसभप्रणतामित्राणां मैत्रकाणा... मतुलबलसम्पन्नमण्डलाभोगसन्सैक्तप्रहारशतलब्धप्रता२ पात्प्रतापोपनतदानमानानवोपार्जितानुराग । दनुरक्तमौलभृतश्रेणिवलावाप्तराज्य श्रियः परममाहेश्वरः श्रीभट्टादिव्यवच्छिन्नराजवा३ मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्मभूतिखड्गद्वितीयबा हुरेव समदपरगजघट्टोस्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रणताराति ४ चूडारलप्रमासंसक्तपादनखरश्मिसंहति[ : सकलस्मृतिप्रणीतमार्गसम्यक्परि पालनप्रजाहृदयरञ्जनान्वर्थराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्यबुद्धिः सम्पद्भिः स्म५ रशशाङ्काराजोदधित्तंदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृण वदपास्ताशेषस्वकार्यफल: प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रण६ यिहृदः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्त स्यसुतैः स्तत्पादनखमयूखसन्तानविसृतजाह्नवीजलौघप्रक्षालिताशेष. ७ कल्मषः प्रगयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामिकै. र्गुणैसहजशक्तिशिक्षाविशेष: विस्मापिताखिलधनुर्धरप्रथमनर८ पतिः समतिसृष्टानामनुपालयिता धर्मदायानीमपाका प्रजोपघातकारिणामुप. प्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहताररातिपक्षऍक्षिप्तलक्ष्मीपरि ९ भोगदक्षविक्रमो विक्रमोपसम्प्राप्तविमलपार्थिवश्री: परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातसकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसम१० प्रदिग्मण्डलः समरशतविजयशोभासनाथमडग्लायद्युतिमाँसुरांसपीठो व्यूढगुरुमनो स्थमहाभारः सर्वविद्यापरापरैः विभागाधिगमविमलमतिरपि ११ सर्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्रलोकागाधगाभार्यहृद योपिसुच्चैरितातिशयितसुव्यक्तपरमकल्याणस्वभावो निखिलकृतयुग १२ नृपतिपथविशोधनाधिगंतोदप्रकीर्तिधानुपरोधोज्वलतरीकृतार्थसुखसम्पदुपसेवा निरूढधर्मादित्यापरमैनामा परममाहेश्वरै श्रीशीलादित्य१३ स्तस्यै सुतस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीया मपिराजलक्ष्मी स्कन्धासका परमभद्रइव धुर्य्यस्तदाज्ञासम्पादनैकरसतयेवोद्व१ णा २ संसक्त ३ र ४ वैशा पटाद्वि दि ८त्रित १० गै: ११ १२ ति १३ मा १४ समुक्षिप्त १५ र्भा १६ र १७ सच्चरितातिशयित सुचरितातिशयित १८ 'म युन३ति . १८ परनामा २० २ः २१ भी पतरायाने आधारे तस्यानुजः हाईस. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy