SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १५ स्वयमुपेन्द्र गुरु[णे ]व गुरुणात्यादरवता समभिलपणीयामपि राजिलक्ष्मी ___ स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञासंपादनैक[२]सत[यै वो ] द्वह१६ न्खेदसुखर[तिभ्याम ]नायासितसत्वसंपत्तिः प्रभावसंपद[शी कृतनृपतिशतशि... रोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसाना१७ लिङ्गितमनोवृत्तिः प्रणतिमेका परित्यज्य प्रख्यातपौरुषाभिमा नै रप्यरातिभिरना सादितप्रतिक्रियोपार्य कृतनिखिलभुवनामोदविमलगु१८ णसंहति' मसभविघटितसकलकलिविलसितगति: "निचजनाधिरोहिमिरशेषैदो... पैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषालकौशलातिश१९ या गुण *]गणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रह प्रकाशितप्रवीरपुरुषप्रथमसंख्या धिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तस्पादानुयातें २० सकलविद्याधिगमविहितनिखिलविद्वजनम परितोषातिशयसत्वसंपदा त्यागौदार्येण विगतानुसन्धानासमैहितारातिपक्षमनोरथाक्षमङ्गः सम्य२१ गुपलक्षितानेकशास्त्रकलालोकचरितगहरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयवि- नयशोभाविभूषणः समरशतजयपताकाहरणप्र२२ त्यलोदप्रबाहुदण्डविध्वसितनिखिलप्रतिपक्षदर्पोदयः स्वधनुप्रभावपरिभूतास्त्रको शलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः २३ श्रीधरसेनस्तस्यानुजस्तत्पादानुद्ध्यांत सच्चरितातिशयितसकलपूर्वनरपति" अति दुस्साधीनाापे प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकार परिवृद्धगुणा२४ नुरागानिर्भर चित्तवृतिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिमिरधिगतकलाकलापx कान्तिमानितिहेतुरकलङ्ककुमुदनाथ प्रज्यप्रतापस्थगितदिगन्तरौलप्रध्वन्सि२५. तध्वान्तर्राशि सततोदितः सविता प्रकृतिभ्यः परं प्रत्ययं अर्थवन्तमतिबहुतिय प्रयोजनानुबन्धमागमपरिपूणे विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः २६ स्थानेनुरुमै मादेशं ददद्गुणवृद्धिविधानजनितसंस्कारः साधुनी राज्यसालातरि यस्तन्त्रयोरुभयोरपि निष्णात प्रक्रिष्टविक्रमापि करुणामृदुहृदयः २७ श्रुतवानप्यगचितxकान्तोपि प्रशमि स्थिरसौहृदयोपि निरसित दोषवतामुदयः समयसमुपजनितजनतानुरागपरिपिहितभुवनसमर्थितप्रथितबाला२८ दित्यद्वितियनाम परममाहेश्वर श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्रणामधरणिक पणजनितकिणलान्छनललाटचन्द्रशकले शिशुभाव एव श्रवणनिहितPat पायः. २ बायो संहतिः. ३ पाया नीच. ४ पशि नुयातः. पवाय मनः. पांया तिशबः ७वाय सन्धानमाहिता. या विध्वसित. ४ वायो धनुः. १० पायो ध्यातः, ११ वाया पतिः. १२ पाया साधनाना. १६वाय कारः. १४वांय नाथः, १५ वाय। प्राज्य. 184 दिगन्तरालः १७ पाया प्रध्वसित. १८वाय राशिः. १८ वयानुरूप, २. पाय साधुनो. २१ वांया शालातुरीय, २२ पाया निष्णातः. २३ पाया प्रशमी. २४ यि निरसिता. २५ था। द्वितीयमामा. २६ पाया माहेश्वरः. २७ पाया शकलः. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy