SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां पतरांओ २१९ अक्षरान्तरमाथी अमुक भाग पतरूं बीजूं ४८ ... ... ... ... परममाहेश्वरः श्रीशीलादित्य कुशली सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायनाय आनन्दपुरविनिर्गत ४९ श्रीवलभीवास्तव्यचातुर्विद्यसामान्य [ गाये] सगोत्रछंदोगसब्रह्मचारिब्राह्मणश्रीधर दत्तपुत्र ब्राह्मणयज्ञदत प्रकाशद्धि नामयज्ञाय ५० सुराष्ट्रेषु कलाक्ष्येटके पावटिकग्रामे अपरसी ... ... प्रकृष्टभूपादावर्त्तशतप रिमाणं क्षेत्रं यस्याघाटनानि ५१ पूर्वतः दासकसत्कक्षेत्रं || दक्षिणतः देवकुलपाटकमामसीमा अपरतः देवकल पाटकग्रामसीमा च उत्तरतः ब्राह्मण पर कसत्कक्षेत्रं ५२ तथा अपरसीन्यैव चोत्ररिकं पंचविशतिभूपादावर्त परिसरा वापी यस्याः पूर्वतः ब्राह्मणगोपदिन्नसत्कक्षेत्रं दक्षिमतः बाल्हआरणक५३ ग्रामसीमा अपरतः ब्राह्मणसरस्वतीक्षेत्रं उत्तरतः ब्राह्मण .... ... सत्कक्षेत्र तथा हस्तवप्राहारे ... ... ... प्रामे अपरसीम्नि वटभ५४ लिरिका ... ... भूपापदरपरिसरा वापी यस्याः पूर्वतः ब्रह्मदे[य] मातृशर्म क्षेत्रं दक्षिणतः श्वरक्षेत्रं अपरतः सन्तापुत्र ग्रामसी५६ मसन्धिः उत्तरतः [ कु हास मश्वर क्षेत्रं तथापरदक्षिणसीम्नि भूपादावर्त्तशत परिमाणं प्रकृष्टं क्षेत्रं यस्य पूर्वतः वितिं । दक्षिणतः उम्बक५६ क्षेत्रं । अपरतः खेटकपद्रकग्रामसीमसन्धिः उत्तरतः ___ एवमिदमाघाटनविशुद्धं बापीद्वयसमन्वितं क्षेत्रद्वयं सोद्रगः सोपरि ५७ करसभूत ... ... ... ... ... ... ५९ ... ... धर्मदायः निसृष्टः यतोस्यो ... ... ... ... ... ६२ ... ... .... ... ... दूतकोत्र राजपुत्रध्रुवसेनः ६३ लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रीमदनहि लेनेति सं ३०० ४ ० ६ मार्गशिर व ३ स्वहस्तो मम तरता ... ... ... ૧ મુળ પતરામાંથી. શરૂવાતની ૪૭ પંક્તિ માટે જુઓ ઇ. એ. વ. ૧૧ પા. ૩૦૫. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy