SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २१ गुजरातना ऐतिहासिक लेख अक्षरान्तर २ महाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधर ... ... ... ... ... ... ३ ... ... ... ... दूरं तत्पदारविन्दप्रवृत्तया नखमणिरुचा मन्दाकि न्येवा नि त्य... ... ... ... ४ ... ... [दक्षिण्यमातन्वानस्य प्रबलधव ]लिना यशसां वलयेन मण्डि. तककुभो ... ....... ५ स्याङ्गजः क्षितिपसहतेरनुरागिण्याः शुचियझोशुकधृतः स्वयं ... ... ... ६ चण्डरिपुमण्डलं मण्डलाममिवावलम्बमानः शरदि प्रसभमाकृष्टशिलीमु ... ७ ... हणः पूर्वमेव विविधवर्णोज्वलेन श्रुतातिशयेनोद्भासितश्रवणः पुनः | ८ ... ... नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेकविलसन्नवशैवलाङ्कुरमि वाप्रपाणिमुबह ... ... ... ९ वक्तविश्वम्भरः परममाहेश्वरः श्रीधृवसेनस्तस्याग्रेजो परमहीपतिस्पर्शदोषनासें नधियेव १० चिरतरचरितगरिमपरिकलितसकलनरपतिरतिपकृष्टानुरागरसरभसवशीकृतपणत समस्त ... ......: ११ ... ... मलयुगल:पोद्दामोदारदोईण्डदलितद्विपद्वर्गदर्पःप्रसप॑त्पटीय: प्रताप___प्लो [ पिताशेषशत्रुव ]... ... ... १२ ... ... सुदर्शनचक्रः परिहतबालक्रीडोनधकृतद्विजातिरेकविक्रमप्रसाधितध स्त्रिी [तलोनङ्गीकृतजल ]... ... ... १३ ... ... म्यग्व्यवस्थापितवर्णाश्रमाचारःपूर्वेरप्यूपितिभिस्त्रिष्णालवलुब्धैर्यान्य___पहृतानि [देवब्रह्मदेयानि ]... ... ... १४ ... ... ... ... ... कलनानुमोदनाभ्यां परिमुदितत्रिभुवनाभिनन्दि___तोछितोत्कृष्टधवलधर्मध्वजन [ काशितनिजवशो ]... ... ... १५ ... ... ... ... ... तिमहोद्रनादिदानव्यसनानुपजातसन्तोषोपा____चोदार कीर्ति पंक्तिपरंपरादन्तु [ रितनिखिल ]... ... ... १६ ... ... ... ... ... मा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मन____xकुमुदण्डश्रीविकासिन्या कलावतश्चन्द्रि ! कयेव कीर्त्या ]... ... ... १७ .... ... ... ... ... लेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधराभोभ.पष्ट २५.या यशोंशुक पाया प्रजः ४ नो नाश ५ बाया स्तष्णा. नया कीर्तिः "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy