SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २०४ गुजरातना ऐतिहासिक लेख अक्षरान्तर २ [मस्तसामन्त]मण्डलो तमाङ्गधृतांचूडामणीयमानशासनः परममाहेश्वरः (परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधर]३ [ सेन स्तत्पितामहातृश्रीशीलादित्यस्य शाङ्गपाणेरिवाङ्गजन्मनो भक्ति बन्धुरावयवकल्पितप्रणतेरति वलया दूरं तत्पादारविन्दप्रवृ.] ४ [ तया नखमणिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजक्षिण्यमातन्वानस्य प्रबलधवलिम्ना [यससां वल-] ५ येन मण्डितककुभा नभसि यामिनीपतेविरचिताखण्डपरिवेषमण्डलस्य पयो. दश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्तनयुगायाः ६ क्षितेx पत्युः श्रीडेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः शुचिय शोकभृतः स्वयंवरमालामिव राज्यश्रियमर्पियन्त्याः ७ कृतपारग्रहः शौर्यमप्रतिहतव्यापारमानमितप्रचंडरिपुमण्डलं मण्डलायमि वावलम्बमानः शरदि प्रसभमाकृष्टशिली[मुखबाणा] ८ [सनापादित प्रसाधनानां परभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विविध वर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रविणः पुनः-] ९ [ पुनरुक्तेनेव रत्ना लकारणालङ्कृतश्रोत[ : परिस्फुरत्कटकविकटकीट पक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेक१० [ शैवला ]ङ्कुरमिवाप्रपाणिमुद्बहने धृतविशालरत्नवलयजलधिवेलातटायमानभु जपरिष्वक्तविश्वम्भरः परममाहेश्वर : श्री[ध्रुवसेनः) ११ [ सर्वानेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो पुण्या____ प्यायनाय श्रीवलभीस्वतलनिविष्टड्डा ..... ... ..... १२ [ भिक्षुस ]धाय चीवरपिण्डपातशयनासनग्लानभैषज्याथै भगवतो बुद्ध भट्टौर कस्य पूजास्नपनगन्धपुष्पधूपदीपतैलाद्य[2] ... ... .... १३ प्रतिसंस्का राय मिश[ संघस्य च ! ] पादमूलप्रजीवनाय [ वनौटकान्तर ? ] काशहदान्तर्गतराक्षसकग्रामस्सोद्रगस्सोपरि[करः) १४ ... ......... प्यादेयः सदशापराधः सोत्पद्यमानविष्टीकः सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्म ..... .... ..... ..... सरित्पर्वतसमकालीनः अव्यवच्छिन्नभोग्यः उदकातिसर्गेण धर्मदायो निसृष्टः यतोस्य डुड्डाविहारे ....... .... १६ ... ... ... भुंजतः कृषतः कर्षयतः कर्षापयतोः वा न कैश्चिया षेधे [वर्तितव्य मागामिभद्रनृपतिभिः अ ... ... ... પં. ૧ અસ્પષ્ટ છે, પ. ૧૨ આ ઉપરથી સમજી શકાય છે કે બુદ્ધી માતરૂપે તે વખતે પુજા થતા हती. गु ताम्रपत्रमा आदित्य महारक भने नारायण भट्टारक सहवामां आवे. ५. 119-१८ २५ट छे. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy