SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन ३ जानां ताम्रपत्रो ४६ देयाग 1] हारस्थित्या भुंजतः कृषतः कर्षयतः प्रतिदिशतो वा न कैश्विद्ध्या सेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वश४७ जैरन्यैवी स्वनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यच्च भूमिदानफलमवगच्छ लियमस्मद्दायोनुमन्तव्य परिपालयितव्यश्चेत्यक्त४८ चै ॥ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः [1] यस्य यस्य यदा भूमि___ स्तस्य तस्य तदा फलम् [॥ ] यानीह दारिश्वभयानरेन्दैर्द्धनानिधर्मायतनीकृ. ४९ तानि । निर्भुक्तमाल्यप्रतिमानि [ तानि ]को नाम साधु ४ पुनराददीत [ 1 ] षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः [1] आच्छेचा चानुमन्ता च तान्येव नरके वसेत् [ 1 ] दूतकोत्र प्रमातृश्रीनागः ५० लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रीमदनहि लेनेति ।। सं ३०० ३० ४ माघ शु ६ स्वहस्तो मम ॥ १ पावत्युक्त. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy