SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १८८ गुजरातना ऐतिहासिक लेख १६ निवास्यानर्तपुरचातुविद्यसामान्यशर्कराक्षिसगोत्रबङ्घचसब्रह्मचारीब्राह्मणकेशव मित्रपुत्रब्राह्मणनारायणा१७ मित्राय खेटकाहारे सिंहपल्लिकापथके देसुरक्षितिजग्रामः सोहङ्गः सोपरिकरः सभूतवातप्रत्यायः सधान्य१८ हिरण्यादेयः सदशापराधः सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेव१९ ब्रह्मदेयनामणविंशतिरहि [ त ]: भूमिच्छिश्रन्यायेनाचन्द्राकीर्णवक्षितिसरिपर्व तसमकालीनः पुत्रपौत्रा-- २० न्वयभोग्यः उदकातिसर्गेण धर्मदायो निसृष्टः यतोस्योचितया ब्रह्मदेयाग्रहारस्थि त्या भुञ्जतः कृषतः कर्षयतः २१ प्रदिशतो वा न कैश्चिद्वयासेधे वर्तितव्यमामामिभद्रगतिभिरप्पस्मद्वंशजैरन्यैा अनित्यान्यैश्वाण्यस्थिरं मा२२ नुष्यं सामान्यञ्च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्य श्चैत्युक्तश्च२३ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ! यानीह दारिद्यभया२४ नरेन्द्रर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमात्यप्रतिमानि तानि को नाम साधुः पुनराददीत ।। षष्टि वर्ष२५ सहस्राणि स्वार्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् दूतकोत्र राजदुहितृभूपा ॥ लिखितमि२६ दे सन्धिविग्रहाधिकृतदिविरपतिचन्द्रभट्टिपुत्रदिविरपतिश्रीस्कन्दभटेनेति सं ३३० मार्गशिर श्रु ३ स्वहस्तो मम || ५. १६ पायो शार्कराक्षि; नारायण. ५. १८ पाया छिद्र. ५. २७ पाया फल. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy