SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ नं. ७१ ધરસેન ૪થાનાં તામ્રપત્ર* सं. ३२१ . १० આ તામ્રપત્ર લગભગ બે માસ પહેલાં મી. બજેસે મને આપ્યાં હતાં. તેનું અક્ષરાંતર આની નીચે આપેલું છે. તેનો તરજુમો અને વિવેચન ઈ. એ. વ. ૧ માં પાને ૧૪ મે આપેલ છે. अक्षरान्तर १ स्वस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसम्पन्नमण्डलाभोगसंस प्रहारशतलब्धप्र. २ तौगात्प्रतापोनतदानमानार्जयोपार्जितानुरागार्दनुरक्तमौलिमृतश्रेणीबलावाप्तराज्य श्रियःपरममाहे. ३ श्वरश्री भटादिव्यवच्छिन्नराजवंशान्मातापितॄचरणारविन्दप्रणतिप्रविधौताशेषक ल्मषःशैशवात्प्रभृतिखड्गद्वितीयबा४ हुरेव समदपरगजघटास्फोटनप्रकाशितप्रकाशितसत्वनिकषःतत्प्रभावप्रणतारातिचू डारत्नप्रभासंसक्तपादनख५ रश्मिसंहतिःसकलस्मृतिप्रणीतमार्मासम्यकपरिपालनप्रजाहृदयरञ्जनान्वर्थ राजशब्दो रुपकान्तिस्थैर्यगाम्भीर्य६ बुद्भिसंपद्भिःस्मरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानतिशयानःशरणागताभयप्र. दानएरतयातृणवदपास्ता७ शेषरस्वकीयः फलप्रार्थनाधिकार्थमदानानन्दितविद्दस्खुहृत्प्रणयिहृदयःपादचारीव सकलभुवनमण्डलामोगप्रमोदः । ८ परममाहेश्वर:श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूरवसतानविस्तजाबीजली. प्रक्षालिताशेषकल्मषःप्रणयि९ शतसहस्त्रोपजीव्यमानसंपद्रुपलोभादिवश्रितः सरमसमाभिगाभिकैर्गुणैःसहजशक्ति शिक्षाविशेपशेषेविस्मापिता१० खिलधनुर्धरःप्रथमनरपतिसगतिसृष्टानामनुपालयिता धर्मदायानामएकता प्रजोपघा तकारिणामुपप्लवा११ नां दिश[ दर्श पिता श्रीसरस्वत्योरेकाधिवासस्य संहितौरातिपक्षलक्ष्मीपरिभो. गैदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिव* 4. 2. . . . .. यो. १०. था. १९ ताई. . . . पा. १४ 31. भार. ७. Hist३२ १ पायो विजयस्कन्धाकार ... वासक २ लायो सफ्न ३ पाये। संप्रहार ४ का प्रतापःप्रतापोपनतः ५ अनुरागात भ वार छे. पायो मौलिभतमित्र श्रेणी ७ प्रकाशित मे १२ पायी ८ वांय संसक्तसव्यपाद पाया रञ्जनादन्वर्थ १० स्वकार्यफल: पायो अगर स्वकार्यफलप्रार्ध ... 11सभा मण्ड .१२ पायो श्री महाराजगुह ... १३वाय निवृत्त १४ पायो विज्ञालित १५ पाये। उपजीव्यभोगसंपत् ५५ पाई भीर १६ बाय सरसमा १७ व विशेष से १८१या दर्शथिता १५ बाय संहता २० बाय, परिक्षोम २१ जाया कमोप "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy