SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन२ जानां नोगावानां ताम्रपत्रो १७३ पतरूं बीजुं २९ शोभाविभूषणःसमरशतजयपताकाहरणप्रत्यलोदप्रबाहुदण्टविध्वन्सिते ३० निखिलपतिपक्षदर्योदयः स्वधनुःप्रभावपरिभूतास्त्रकौशलामिमानसकलनृपतिम३१ ण्डलाभिवन्दितशासनः परममाहेश्वरः श्रीधरसेन[ : ]तस्यानुजस्तत्पादानुभ्य[:] त[ : ] सच्चरितातिशयितस३२ कलपूनरपतिरतिदुस्साघानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगु३३ णानुरागनिर्भरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युषपन्नःप्रकृतिभिरघिगतकलाकलापः कान्तिमा३४ नितिहेतुरकलङ्ककुमुदनाथः प्राज्यप्रतापस्थ[ गि ]तदिगन्तरालप्रध्वन्सितध्वान्त राशिःसततो३५ दितत्सविताप्रकृतिभ्यः परं प्रत्ययमवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण ३६ विदधानःसन्धिविग्रहसमासनिश्चयनिपुणःस्थानेनुरूप[ मादे]शं ददद्गुणवृद्धिविधान जनितसं ३७ स्कास्साधूनां राज्यसालातुरियतन्त्रयोरुभयोरपिनिष्णातः प्रत्कृष्टविक्रमोपि करुणा मृदुहृद्३८ यःश्रुतवानप्यगवितः कान्तोपि प्रशमी स्थिरसौहृदय्येोपि निरसिता दोषवतामुदर्य समयसमुपै३९ जनितजनतानुरागपरिपिहितभुवनसमर्थतप्रथितवा[ ला ]दित्यद्वितीयनामा परममा हेश्वरःश्री४० ध्रुवसेनकुशली सर्वानेव यथासम्बध्यमानकान्समाज्ञापयत्यस्तु वस्सविदितं यथा मया मातापित्रोः ४१ पुण्याप्यायनाय उदम्बरगह्वरविनिर्मताय[ 1 ]नकार[1]हारनिकासिदशपुरत्रैविद्य सामान्यपाराशरस४२ गोत्रमाध्यन्दिनवाजसनेयसब्रह्मचारिब्राह्मणबुधस्वामिपुत्र ब्राह्मणदत्तस्वामि तथागस्ति काग्रहारनिवासि४३ [उ ]च्यमानचातुविद्यसामान्यपाराशरसगोत्रवाजसनेयसब्रह्मचारित्रामणबुधस्वमि पुत्रब्राह्मणकुमारस्वामिभ्या तायानका " पाया विध्वंसित २ प्रध्वंसित 3 पायाशालातुरीय ४ पाया मुक्य ५१ समस्थित " मा ४२ पति ४० ७ वाया बुधस्यामिपुत्र "Aho Shrut.Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy