SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १६४ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलं १ ओं स्वस्ति[ 1 ] वलभितः प्रसभप्रणतामित्र[ 1 ]णां मैत्रकाण[ 1 ]मतुलबल सम्पन्नमण्डलाभोगसंसक्तमहा[ २ ]२ शतलब्धप्रतापात्प्रतापोपनतदानम[ 1]नार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणी बलावाप्सराज्य३ श्रियः परममाहेश्वर[ : Jश्रीमटार्कादव्यवच्छिन्नराजबान्मातापितृचरणारविन्दप्र णतिप्रविधौताशेषकल्मषा :] ४ शैशवात्प्रभृति खाद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकर्षः त स्वभावप्रणता५ रातिचूडा[लप्रभासंसक्तपादनखरश्मिसहतिः सकलस्मृतिप्रणीतमार्गसम्यक्षरि पालनप्रजाहृदयर६ अनान्वय॑राजशब्दो रूपरोन्तिस्थैर्यगाम्भिय्यबुद्धिसम्पद्भिः स्मरशशाहाद्रिराजो दधित्रिदशगुरुधनेशानति७ शयान[ : ]शरणगताभयप्रदानपरतय : तृणवदपास्त[ 1 ]शेषस्वक[ 1 ]र्यफ. __लप[ 1 ]र्थनाधिकाथ । प्रदानानन्दित८ विद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेन - ९ स्तस्य सुतस्तत्पादनखमयूखसन्त[ 1 न[ वि सृतजाह[ वी जलौघप्रक्षा : ]लि. ताशेषकल्मषः प्रणयिशतसहस्रोपजीव्य१० मानसम्पद्रूपलोभादिवाश्रितः सरमसम[ ! भिगामिकैर्गुणैत्सहर्जशक्तिशि[ क्षा] विशेषविस्मापिताखिलधनु२१ र्द्धरः प्रथ[ 1 ]ममनरपतिसमसृष्ट[ नामनुप[ 1 ]लयिता धम्मदायानामपाका प्रजापघातकारि१२ ण[ 1 ]मुपप्लव[ 1 ]नां दशयिती श्रीसरस्वत्योरेकाधिपासस्य संहतारातिपक्षल क्ष्मीपरिमोगदक्षविक्रमो विक्रमोपसं - १३ प्राप्तबिमलपायिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुभ्य[ 1 ]तः सकलजा गदा नन्दन[त्यद्भुत[1]१ पिपमा २ वय वंशावांया सस्त्र. ४ वायो सतिः ५ पाया सम्यक्षरि । पाये। रूपकान्ति ७ पायो गाम्भीर्थ ८ वायो गुरु या गैस्सहज. पांया धर्म ११वायो दर्शयिता १२ पांया धिवास्य "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy