SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २ जानां ताम्रपत्रो १४५ अक्षरान्तर पतरू पहेलं १ स्वस्ति वलभीतः प्रसभप्रणतामिन्त्रणामैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तप्र हारशतलब्धप्रता२ पात्प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलमृतश्रणीबलावाप्तराज्यश्रियः परममाहेश्वरः श्रीभटादिव्यव३ च्छिन्नराज(शान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषश्शैशवात्प्रभृतिख ड्गद्वितीयबाहुरेवसमदपरगजघटास्फोटन४ प्रकाशितसत्वनिकषस्तत्प्रभावप्रणतारातिचूडारलप्रभाससक्तपादनखराश्मसँहतिस्स कुलस्मतिप्रणीतमार्मसम्यक्परिप५ लनप्रजाहृदयरञ्जनास्थैराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्यबुद्धिसंपद्भिः स्मरश शाकादिराजोदधित्रिदशगुरुधनशानतियानश्शर६ णागतभियप्रदानपरतया त्रिणवदास्ताशेषस्वकार्यफलप्रार्थनाधिकार्थप्रदानान न्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारी-* ७ व सकलभुवनमण्डलामोगप्रमोदः परममाहेश्वरः श्रीगुहसेनरतस्य सुतस्तत्पदन खमयूखसंतानविसृतजान्हवीजलैघ. ८ प्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोमादिवाश्रितस्सरभस मागामिकैर्गुणैस्सहजशक्तिशि९ क्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदा यानामपाका प्रजोप१० घातकारिणामुपप्लवानां दशयिता श्रीसरस्वत्योरेकाधिवासस्य सहृतारातिपक्षलक्ष्मी परिभोगदक्षविक्रमो विक्रमोपस११ [प्रा]सविमलपर्थिवश्री परममाहेश्वरः श्रीधरसेनस्सस्य सुतस्तत्पादानुध्यात___ स्सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थ१२ [ गि ] तसमग्रदिङ्मण्डलस्समरशतविदशतोभासनाथमण्डलाग्रद्युतिभासुरान्सपी ठोव्यूढगुरुमनोरथमहाभार१३ [ सर्वविद्यापरापरविभागाधिगमविमलमतिरपि सर्वतस्सुभाषितलवेनापि सुखप__पादनीयपरितोषस्समग्रलोकागाध१४ गाम्भीर्य्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभवः खिलीभूतकृतयुगतृ पतिपथविशोधनाधिगतोदग्रकीर्ति५.५ वांया मित्राणां पं. २ पाया श्रेणीमहेश्वरः ५.४वाये। सत्य, संसक्त; परिपा, ५. ५ वांया रंजनान्वर्थ. ५.६ पाया फल, ५.७ पाया स्तत्पाद; जलौघ... वाश दर्शयिता. ५. ११ वाय पायिवधी. ५.१२ वांया विजयशो; संसपीठो; महामारः;-4.13 पाय। मुस्रोप, पं. १४ पाया स्वभावः,-. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy