SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ वलभी दानपत्रनुं गोपनाधमांथी मळेलु पहेलुं पतरु अक्षरान्तर १ ओं स्वस्त वलभतः प्रसभप्रणतमित्राणा मत्रकाणामतुल बलसम्पन्नमण्डला भागससक्त महारशतलब्ध २ प्रतापात्पतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृत श्रेणीबलाबासराज्यश्रियः परममाहे ३ वरश्रीभदव्यवच्छिन्न राजवँशान्मातापितृचरणारविन्दप्रणति प्रविधौत। शेष कल्मषः शैशवात्प्रभृति खनद्विती ४ यबाहुरेव समदपरगजघटास्फोटनप्रकाशित सत्वनिकषः तत्प्रभावप्रणतारातिचूडारलप्रभाससंक्तपा ५दनस्व [र]श्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालन प्रजा हृदयरखनान्वर्थराजशब्दो रूपकान्तिस्थैर्य्यगा ६ [ म्भी ] र्घ्य बुद्धिसम्पद्भिः स्परशशाङ्काद्विराजोदधित्रिदशगुरुधनेश। नतिशयानः शरणागताभयप्रदानपरतया तृ ७ वदपास्ताशेषस्व का फलप्रार्थनाधिकार्थप्रदानानन्दितवद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभु ८ वन[ ]ण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुह से नस्तस्य सुतस्तत्पादनख[ म] युखसन्तान विसृतजाह्नवी ९ जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामिकै– १० [ गुणै [][सहजशक्तिशिक्षा विशेष विस्मापिताखिलधनुर्द्धरः प्रथमनस्पतिसमतिसृष्टानामनुपालयिता धर्म्मदाया ११ नामपाकर्त्ती प्रजोपधात कारिणामुपष्ठवानां दर्शयिता श्रीसरस्वत्योर काधिवासस्य सहतारा तिपक्षलक्ष्मीप १२ रिभोगदक्षविक्रमो विक्रमाप संप्रसविमलपास्थिव श्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः १३ सकलजगदानन्दनात्यद्भुत गुणसमुदयस्थागित समग्र दिवमण्डलः समरशतविजयशो भासनाथमण्डलाय. १४ यतिभासुरतरान्सपीठो दूढगुरुमनोरथमहाभारः सर्व्वविद्यापरावर विभागाविगमविमलमतिरपि १४१ पां भं. १ प ओं स्वस्ति वलभीतः; मित्राणां मैत्र भने मण्डलाभोगसंसक - पं. २ ले जा रागा ने अने मौल तो भूसा गया छे. पं. वंशान ना आ लूसाए गये। छे. पं. ४ प्रकाशित ने आज बौं निकषस्तत्प्र. पं. फलः प्रार्थना भने विद्वत् २८ प्रमोदः नमो भूसा गये थे. पं. ११ उपलवानां मनुस्वार छे; वायो रेकाधिवासस्य पं. १२ वा विक्रमोपसंप्राप्त. १४ । युतिभासुरतरास; भासुरतरसा भासुरेतराम्स. ना. ७ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy