SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १०२ १ २ ३ श्रीः [ परममाहेश्वरः श्रीसेनापति भटाः ] वित्रीकृ गुजरातना ऐतिहासिक लेख अशरान्तर ७ 100 ४ [ श्रीसेनापतिधरसेनस्तस्या- 1 ५ [ नुजस्तत्पाद प्रणामप्रशस्तत र विमलमौलिमणिर्म्मन्वादिप्रणीतविधि[ विधानधर्म्मा धर्मराज इव ] ... भूतमित्रश्रेणी ६ विहित [ विनयव्यवस्था ]पद्धतिरखिलभुवनमण्डला भोगैकस्वामिना परमस्वामिना स्वयमुर्पा हितराज्याभिषेको महा- ] विश्राणनावपूतराज्यश्रीः परममाहेश्वरो महाराजश्री द्रोणसिंहः ] सिह इव तस्यानु ८ नपरगजघटानीकानामेकविजयी शरणैषिणां शरणमवबोद्धा शास्त्रार्थतत्वानां क .... ९ नां यथाभिलषितकामफलोपभोगदः परमभागवतः श्रीमहाराज ध्रुवसेनस्तस्थान [ जस्तच्चरणारविन्द - ] www ... ... ... १० प्रणतिप्रविधौताशेषकल्मषः सुविशुद्धस्व[ च* ]रितोदकक्षालिताशेषकलिकल[ः प्रसभनिज्जितारा!तिपक्षप्रथित- ] ११ महिमा परमा[ दित्यभक्तः श्री ] महाराजधर [ पडस्तस्य सु ]तः तत्यादरूप वात तिलब्धप्र *** ... ... १२ भृतिखनाद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशित सत्वनिकषः तत्प्रभा १३ रत्नप्रभासंसक्तसव्यपादन स्वरश्मिसंहति सकलस्मृतिप्रणीतमासम्यक्परिपालन "Aho Shrut Gyanam" [ हृदयरञ्जना-] १४ दम्ब [ राजशब्दः रू ]पकान्तिस्थैर्य्यधर्य्यगाम्भीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्काद्विराजोदधित्रिदशगुरुधनेशान १५ तिशयान [: शरणा ]गताभयप्रदानपरतया तृणबद पास्ताशेषस्वकार्य्यफलप्रार्थनाधिकार्त्मप्रदानानन्दित १३ [ विद्वत्सुहृ] ][प्रणयिहृदयः पादचारीत्र सकलभुवनमण्डलाभोगप्रमोदः परममाहेव[रः महाराज- ] १७ [ श्रीगुहसेन: ] तस्य सुतस्तरपादन खमयूख सन्तान विद्युतभावी जलौघविक्षालिताशेषकरमषः १ वा संहतिः
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy