SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख पतरू बीजूं १६ स्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपसंप्राप्सविमला पास्थिव-) श्रीः परममाहे१७ श्वरः महासामन्तमहाराजश्रीधरसेनः कुशली सव्वानेव स्वानायुक्तकद्रांगिकम१८ हा घाटमदध्रुवाधिकरणिकविषयपतिराजस्थानीयोपरिककुमारामात्यादीनन्यांश्च यथासम्बध्य१९ मानकान्समाज्ञापयत्यस्तु वस्संगितिक ा मया मातापित्रोः पुण्याप्यायनाय मात्मनश्चैहिकामुष्मिकयथाभि २० लषितफलावाप्तये दुड्डाविहारस्याभ्यन्तरेव - - - - - - लकारितविहारे भगवत्सम्यग्संबुद्धस्य २१ बुद्धस्य पुष्पधूपदीपतैलादि -- -- -- -- चतुहिंगभ्यागतार्यभिक्षुसंघस्य चाव रिकशयनासन२२ ग्लानभैषज्यात्थं विहारस्य च खण्डस्फुटितविशीर्णप्रतिसंस्करणार्थ च सुराष्ट्रसु सुदत्तभट्टानकसमी२३ पे उट्टपालकमामः सोद्रगः ... ... ... ... ... ... ... २६ ... ... ... ... धर्मदायो निसृष्टः ... ... ... ... ... ... दूतकस्सामन्तशीलादित्यः लिखितं सन्धिविमहाधिका - - ३२ -- दिविरपतिस्कन्दमटेन सं २०० ७० माघ सु १० घहस्तो. मम महाराजश्रीधरसे -- ૧ ડાવિહારને ઉલેખ છે. એ. ૧, ૬ પા.૧૩મે પણ કરેલ છે. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy