SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ८ देयः सोत्पद्यमानविष्टिकः समस्तराजकीयानामहस्तप्रक्षेपणीयं भूमिच्छिन्द्रना. येन-शाण्डिल्य९ सगोत्रच्छदोगकौथुमसब्रह्मचारिब्राह्मणदुशाय तथा ब्राह्मणपाठये ॥ बलि चरुवैश्वदेवामिहोत्रा१० तिथिपचमहायज्ञिकाना क्रियाना समुत्सर्पणार्थमाचन्द्रार्कार्णवसारत्क्षितिसम कालीन पूत्रपौत्रान्व११ यभोग्य उदकसगंण ब्रह्मदेय निस्रिष्ट यतो- सोचितायाब्रह्मदेयस्थित्या मुजतः कृशत कर्शयतः १२ प्रदिशती व न कैश्चित्प्रतिषेधे वर्तितव्यमगामिभद्रनृपतिभिश्चास्मशजैरनित्यान्यैश्व यणस्थिर मानुश्य सामान्यच १३ भूमिदानफलमवगछद्भिस्यमस्मदायोनुमन्तव्यः परिपालयितव्यच्छ यश्चैनमाच्छिद्या दाच्छि१४ व मान वानुमोदेत स पंचभिर्महापातेकैः सोपपातकैः संयुक्त स्यादित्युक्त च मगवता वेदव्यासेन व्यास्येन १५ षष्ठिवर्षसहस्राणिस्वर्गे तिष्ठति भूमिदः । ]आच्छेता चानुमता च तानेव नरके ___ वसेत [ ॥ पूर्वदता द्विनतिभ्यो १६ यत्नद्रक्ष युधिष्ठिर महीमहीमता श्रेष्ठ दानाच्छ्रेयोनुपालनम् । यानीहि दारिद्रभयान्न रेन्द्रर्द्धनानि ध१७ आयतनीकृतानि निर्माल्यवातप्रतिमानि तानि को नाम साधु पुनरावदीत लिखि तस्सद्धिविग्रहा१८ धिकृतस्कन्दभटेन= स्वहस्तो मम महाराजश्रीधरसेनस्य ॥ दु= चिब्बिर सं २५२ वैशाख ब १५ ५.८ पाया सिनेमसे अनुसार, च्छिन्द्र न्यायेन. ५. ८ वाया च्छन्दोग. पं. १० पाया पञ्च; यज्ञादीनां कियाणां; कालीन पं. ११ वाया भोग्यमु; देय; ; यतोस्यो ; भुञ्जतः; कृषतः; कर्षयतः ५.१२ पायावा; मागामि; दंश,Uण्यस्थिर; मानुष्यं सामान्य. पं. १३ पायो मवगच्छद्भि; हायो व्यश्च; माच्छिन्द्या; व्यासेन ५.१४ पाये। मानयुक्तः, पं. १५ पायो षष्टिं; तिष्टति; छेत्ता; मन्ता; तान्येच; उसेत् ; दत्ता. पं. १ यायो यत्नाद्र युधि; महीमतां यानीह; ५. १७ पायो दान्त; साधुः; न्धिविग्रहा. ५. 1८ वाय चिब्बिरः; वैशाख, "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy