SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ गुजरातमा ऐतिहासिक लेख अक्षरान्तर १ ओं स्वस्ति क्लभीतः प्रसभप्रणातामित्राणामैत्रकाणामतुल बलसंपन्नगण्डलामो गसंसक्तसप्रहारशतलब्धप्रतापः प्र२ तापो( प नतदानमानार्जवोपर्जितनुरगनुरक्तमौलभृत-मित्रश्रेणीबलावप्तरजश्रीः परममहेश्वरः श्रीसेनापतिभटर्क ३ स्तस्य सुतरसत्पदरजोरुणावनतपवित्रीकृतशिरा शिरोवनतयशत्रुचूडमणिप्रभाविछु रितपादनखपक्तिदीधितिर्दीनानाथकृ. ४ पणजनोपजीव्यमनविभव परममाहेश्वरः श्रीसेनापतिधरसेनस्तस्यनुज त्यपद पणामप्रशस्ततरविमलमौलिमणि५ मन्वदिप्रणीतविधिविधानधर्मा धर्मराज इव विहितविनयव्यवस्थापधतिरखिल भुवनमण्डलाभोगै[ कस्वमिना पर६ मस्वमिना स्वयमुपहित रज्यभिशेको महाविश्रणनावपूतराजश्रीः परममाहेश्वर महाराजाश्रीद्रोणसिंहः सिंह इय ७ तस्यनुजः स्वभुजवलपराक्रमेण परगजवटनीकनामेकविजयी शरणेशिणा शरण मवबोध्या शस्त्रार्थतत्वा८ ना कल्पतरुरिष सुहित्प्रणयिना यथाभिलशितफलोपभोगदः परमभावतः महा रजध्रुवसेनस्तस्यानुजः ९ स्तचरणारविन्दप्रणतिप्रविधौताशेशकल्मशः सुविशुधस्वचरितोदकक्षालितासकल. कलिकलंकः प्रसभनिजिता१० रतिपक्षप्रथितमहिमा परमदित्यभक्तः श्रीमहारजघरपट्टस्तस्यात्मजस्तत्पाद सपावाप्तपुणोदयः शैशवत्पभृति खगद्वि११ तीयबहुरेव समदपरगजघटास्फोटनप्रकाशितसत्त्वनिकशस्तत्प्रभावप्रणतारतिचूड रत्नप्रभसंसक्तसरव्यपादनखरश्मि ५.१ पतभा ही तो इस "वश्यता त लवामा मान्य नथी. वा प्रणतामित्राणां; संप्रहार. ५. २१३ पार्जितानुरागानु, बाप्तराज्यश्रीः; माहेश्वरः; भट्टार्क. ५. ३ पायो त्पाद; शिराः; शत्रु ५३वानी पीनामा. पाय चुडा; पङ्कि ५, ४ पाया जीभ्यमान विभवः; स्तस्यानुजः तत्वादन, ५.५ मन्वादि; पद्धति; स्वामिना ५. वांया स्वामिना; राज्याभिषेक, राज्यश्रीः; माहेश्वरः महाराज पं. ७ वाय! तस्या; ब, घटानीका; शरणैषिणां बोद्धाशा ५.८ पानी ना हत्प्रणयिना; लषित; महाराज; तिन जना विसर्भ 28.1 नामा ५.५ पायी स्त्वरणा; ताशेष; सुविशुद्ध; क्षालित मषः. ५. १० वयः राति; परमादि, महाराज, पुण्यो; शैशवात्प्र. ५. ११ पाया बाहुः स्फोटन; सत्त्वनिकष, तारातिचूड़ा; प्रभा सव्य. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy