SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ७६ गुजरातना ऐतिहासिक लेख पतरू पहेलुं १ [ अ ] स्वस्तं [ 1 ] वलभीत [ : ] प्रसभमणतामित्राणां मैत्रकोणांमतुल बलसपत्नमण्डल [ 1 ]भोगसं ( स सक्तसंग्रह । रशतलब्धप्रता २ [][ ]तापोपनतदान[ । ] नार्जवोपार्जिता [ नु ]रागोनुरक्तमौलभूतमित्रश्रीणीबलाबाप्त( | )राज्यश्री [ : ] परममाहेश्वरः ३ श्रीसेनापति भटार्कस्तस्यै सुतस्तत्पादरजोरुणावनतपवित्रिकितशिरा [ : ] शिरावनतशत्रुचूडामणिप्रभावि ४ रितपढ्न खपन्तिदीधितिदीनानाथ किपणजनोपजीव्यमान विभव [ : ] पर [ म् ]माहेश्वरः श्रीसेनापतिघरसेनस्तस्यानु ५ जस्त[त ]पादाभिप्रणाममस्ततस्ततर विमलमौलिमणि ( । ) न्वादिप्रणीत विधिविधर्मा धर्मराज वेि वि[हि ] तविन ६ व्यवस्थापद्धतरखिलभुवनमण्डलाभगैकस्वामिनों परमस्वामिनास्वयमुपहितराज्याभिषकमही विश्राणनाव ७ पूतराजश्री [ : ] परममाहेश्वर महाराजश्री द्रोणसिङ [ : ] सिकेँ इव तस्यानुज [ : ] स्वभुजबलपराक्रमेण परगजध ८ टानीकानामकविजयि* शरणेषिणां " शरणमवबोद्धा शास्त्रार्थतत्वानों कल्पतररिखें " सुहृ[त् ] प्रणयिन यथाभि ९. लषित कामफलोपभोगद [ : ] परमभागवत [ ] श्रीमहाराज ध्रुवसेनस्तस्यानुजस्तच्चरणार[ वि ]न्दप्रणतिप्रविधतीं १० शेषकल्मषः सुविशुद्ध स्वचरितोदकक्षालित ( । ) सकल कलिकलंकः प्रसमनिर्जितारातिपक्षप्रतिमहिम पर ११ मादित्यभक्त [ : ] श्रीमहाराजधरपडस्तस्य [ 1 ]त्मजस्तत्पाद ( । ) सपरिय्यावातपुण्योदय [ : ]" शैशवा[तु] प्रभृतं स्वङ्गद्वितिये' - १२ बाहुरेव समदपरगजघटास्फोटनप्रकाशितस्वत्वनिषः तत्प्रभाव ( 1 ) प्रणताराति - चूड ( 1 ) रत्नप्रभासंस १३ तसव्यपादनखरश्मिसंहति [ : ] सकलस्मितिप्रणितमार्गसम्यत्परिपालनप्रजाहृदय[ अ ] नादन्वर्थराजशब्दो" {रू ] १ स्वस्ति २ वांया मैत्रकाणाम ३ पांच श्रेणी ४ व ६ पायी शिरो ने विच्छु श्रीपादनसतिदीधितिदिनानाथकृपण ८वां इ १० वी पद्धति भने लाभोगेक ११ भिषेक १२ वां वरो १३ वा नामेकविजयी १५ या शरणै १६ पांच तत्त्वानां १७ व हरिव १८ २० वांयामा २१ प २२ पायो प्रभृति २३ द्वितीय २४ सम्यकपरि "Aho Shrut Gyanam" सेनापति ५ पवित्रीकृत प्रशस्ततर ९ वांथे। सिंहः सिंह १४ पांथे। नां १९ वविधता. सत्त्व २५ व स्मृतिप्रणीत
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy