SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख पतरूं चीजें १ प्रथमनरपतिसमभिसृष्टानामनुपालयिता धर्म्यदायानामपाका प्रजोपघातकारिणा २ मुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगद क्षविक्रमः ॥ . ३ विक्रमोपसंप्राप्तविमलपार्थि( व )श्री(:) परममाहेश्वरः श्रीमहाराजधरसेन 2 कुशली सानेवायुक्तकि( क )विनियुक्तक ४ द्रातिकमहत्तरचाटभ( 2 )ध्रुवाधिकरणिकदण्डपाशिकराजस्थ( स्था )नीयकुमारा मात्यादीनन्यांश्चयथासंबध्यमानकान् ५ समाज्ञापयत्यस्तु वर : ) संविदितं यथा मया मातापित्रोः पुण्याप्यायनायात्मनाश्चै हिकामुष्मिकयथाभिलषितफलावाप्तये ६ वहपलिकस्थल्या डामरिपाटकग्रामे पूर्वेसीम्निक्षेत्रपादावर्तषष्टि( : ) साझा सपरिकरा सवातभूत ७ धाण्या( न्य )हिरण्यादेया सोत्पद्यमानविष्टिकासमस्तराजकीयानामहस्तप्रक्षेपणीया भूमिच्छिद्रन्यायेन छन्दोग र सब्रह्मचारिकश्यपसगोत्रब्रामणविशाखबप्पाभ्यांबलिचस्वैश्वदेवामिहोत्रातिथिपञ्चम हायाज्ञिकानांक्रियाणां ९ समुत्सप्पणार्थमाचन्द्राणिवसरिक्षितिस्थिस्ति( ति )समकालीन पुत्रपौत्रान्वयभो. ग्याउदकसग्ण ब्रह्मदेये १० निसृष्टायतोस्योचितया ब्रह्मदेयस्थित्या भुंजतः कृषतः कर्षयतो ब्बा(वा)न कैश्वि त्पतिषेधे वर्तितत्र्य ११ मागमिभद्रनृपतिभिश्चास्मद्वंशजैरनित्यान्यैश्वव्ण्यस्थिरं मानुष्यं सामान्य च भूमिदानफलमवगच्छद्भिः(श्च) १२ अयमस्मदा( दा )योनुमन्तव्य(:) परिपालयितव्यश्चयश्चैनमाच्छिद्यादाच्छिद्यमा नंबानुमोदेत सपञ्चभिर्महापातकैः सोपपात १३ कै(:) संयुक्तः स्यादित्युक्तंच भगवता वेदव्यासेन व्यासेन षष्टिवर्षसहस्राणि स्वर्गे तिष्ठतिभूमिदः आच्छेत्ता चानुमन्ता च १४ तान्येव नरके वसेत् । विंध्याटवीष्वतोयासु शुष्ककोटरवासिनः कृष्णाहयोहि जाय न्ते भूमिदायहरानराः पूर्वदतां द्विजा१५ तिभ्यो यत्नाद्रक्षयुधिष्ठिर महीं महिमतां श्रेष्ठ दानाच्छेयोनुपालनं बहुभिर्वसुधा मुक्ता राजभिः सगरादिभिः यस्य यस्य १६ यदा भूमिः तस्य तस्य तदा फलं । यानीहदारिद्रभयान्नरेंद्रर्धनानि धर्मायतनीक तानि निम्मोल्यवान्तप्रतिमानि १७ तानि को नाम साधुः पुनराददीत इति । लिखितं सन्धिविमहाधिकृतस्कन्दम टेन ॥ सं. २५२ वैशाख बहु ५ १८ स्वहस्तोमम महाराजश्री धरसेनस्य ।। है. चिर्बिरः । "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy