SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पद गुजरातना ऐतिहासिक लेख __ अक्षरान्तर १ ( समदपरगजघटास्फोटनप्रकाशित ) स त्वनिकषः तत्प्रभावपणतारातिचू (डा___ रत्नप्रभा संसक्तपादनखरश्मि )२ ( संहतिःस ) कल स्मृतिप्रणीतमार्गसम्यक्परिपालन ( प्रजा रञ्जनादन्वर्थराज__ शब्दोरूप)३ ( कान्तिस्थैर्यगाम्भीर्य ) बुद्धिसंपद्भिः स्मरशशाङ्काद्रिराओदधित्रिदशगुरुधने___ शान( तिशयानः शरणा-) ४ (गता ) भयपदानपरतया त्रिणवदपास्ताशेषस्वकार्य्यफल: प्रार्थनाधिकार्थप्रदा नान (न्दितविद्व)५ सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः६ (श्री महा राजगुहसेनः कुशली सर्वानेवायुक्तकविनियुक्तकद्राङ्गिकमहत्तरचाटभ रध्रुवाधिकरणिकदाण्ड ७ भौगि( क्) चोरोद्धरणिकराजस्थानीयकुमारामात्यादीनन्यांश्चयथासंबद्धयमानकान् समाज्ञापयत्यस्तु वस्संविदितं८ बलभीतलसन्निविष्टड्डापादकारितदुड्डामहाविहारे नानादिगभ्यागताष्टादशनिका याभ्यन्तरशाक्यार्थ्याभिक्षुसं. ९ घाय ग्रासाच्छादनशय्यासनग्लानप्रत्ययभैषज्याझुपयोगार्थमानुमंजीमावेश्यपिप्पल रंखरीमावेश्यशमीपद्रवाटक(म्)१० तथा मण्डलीदेंगे सङ्गमानकं देटकहारे नद्दीयं । तथा चोस्सरीं । एवमैतद् ग्रामचतुष्टयं सोङ्ग सोपरिकर सवातभूत११ यान्यहिरण्यादेयं सोत्पद्यमानविष्टिकं सर्चराजकीयाहस्तप्रक्षेपणीयं भूमिच्छिद्रन्या येन मया मातापित्रोरात्मनश्चै( हि )१२ कामुब्मिकयथाभिलषितफलाबाप्तये उदकसणातिसृष्टं यतो स्योचितया शाक्या. ____ य॑भिक्षुसंघस्थित( य* )भुंजतः कृषतः क( र्षय )१३ तो वा न कैश्चित्प्रतिषेधे वर्तितव्यमागामिभद्रनृपतिभिश्चास्मद्वंशजैरनित्यान्यैश्वर्या____ण्यस्थिरं मानुष्यं सामान्यं च भूमिदा( न )१४ फलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्च यश्चैनमाच्छियादाच्छि द्यमानं वानुमोदेत स पंचा(प)१५ ( कर्मफल संयुक्तरस्यात् त्रय्यांच वर्तमानः पंचभिर्महापातकैरसोपपातकैस्संयु रक्तस्यादपिच ॥ यानीह दारिद्रमया(न्न )१६ रेन्द्रर्द्धनानि धर्मायतनीकृतानि ! निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनरादीत ।। बहुभिर्वसुधा( भुक्ता राजभि )१७ [स्स गरादिभिः । यस्य यस्य यदा भूमिः तस्य तस्य तदा फलमिति ॥ स्वमुसाज्ञा ।। खहरतो मम महाराजश्री( गुहसेन )१८ [ स्य लिखितं संधिविग्रहाधिरणाधिकृतस्कन्दमटेन ॥ सं. २४६ माघ व बांया त्रिणवद २५ तृणवद २ वाय। एवमेत "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy