SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेम १ लानां पालिताणानां पतरांओ अक्षरान्तर पतरूं पहेलु १ ॐ स्वस्ति ( ॥ ४ ) वलभीतः प्रसभप्रणतामित्राणा ( : * ) मैत्रकाना ( णा) मतुलबलसपत्नम२ ण्डलाभोगसंसक्तस ( : * ) प्रहारशतलब्धप्रतापः प्रतापोपनतदानम(मा)नाज३ वोपार्जितानुरागोनुरक्तमौलभृत मित्रश्रेणी बलावाप्तराजश्रीः परममा४ हेश्वरस्सेनापति श्रीभटक्कस्तस्य सुतस्तच्चरणरजोरुणावनतपवित्रीकृत५ शिराः शिरोवनतशत्रुचूडामणिप्रभाविच्छरितपादनखपंक्तिदीधितिर्दीनाना६ थजनोपजीव्यमानविभवः परममाहेश्वरस्सेनापतिधरसेनस्तस्यानुज७ स्तत्पादाभिप्रणामप्रशस्तविमलमौलिमणिमन्वादिप्रणीतविधिविधान८ धा धर्मराज इव विहितविनयव्यवस्थ(1)पद्धतिरखिलभुवनमण्डलाभोग९ स्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेकमहाविश्राणनावपूतरा१० ज ( श् ) रीः परममाहेश्वरी महाराजद्रोणसिहं ( सिंह ) स्सि ( : * ) ह इव तस्यानुजस्स्वभुजबले११ न परगजघटानीका( ना * )मेकविजयी शरणे(गै )षिणां शरणमवबोद्धा शास्त्रात (थ् ) त (त् * ) त्वा१२ नां कल्पतरुरिव सुह ( 1 ) प्रणयिनां यथाभिलषितफलोपभोगदः परम१३ भगवतः परमभट्टारकपादानुद्ध्यातो महासामन्त महाराजध्रुवसेनः १४ कुशली सर्वानेव स्वानायुक्तकविनियुक्तकचाटभटमहत्तरदानिकध्रुवा१५ विकरणिकदाण्डपाशिकादीनन्यांश्च यथासंबध्यमानकाननुदर्श बीजू पतलं १६ यत्यस्तु वो विदितं यथाकालकमामउत्तरम् (1) सिन द्वादशपावा (र) वर्तपरिसरा व (वा) पि (पी) १७ क्षेत्रपादाव (र) ताश्व तु (त्रि ) शत् तत्रैव वास्तव्यन (ब्रा)मणस्कन्दाय ओपस्वस्तिसगोत्राय वाजिसनेय1 यि के २४४ाय राम्यश्री. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy