SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्रश्यत्तडिन्मुसल-मांसल-घोर-धारम्; दैत्येन मुक्तमथ दुस्तर-वारि दर्गे; तेनैव तस्य जिन! दुस्तरवारि-कृत्यम्. ध्वस्तो-केशविकृताकृति-मत्य-मुण्डप्रालम्ब-भृद्-भयद-वक्त्रविनिर्यदग्निः; प्रेत-व्रजः प्रतिभवन्तमपीरितो यः, सोऽस्याभवत्प्रतिभवं भव-दुःख-हेतुः. धन्यास्त एव भुवनाधिप! ये त्रि-सन्ध्यमाराधयन्ति विधिवद्विधूतान्य-कृत्याः; भक्त्योल्लसत्पुलक-पक्ष्मल-देह-देशाः, पाद-द्वयं तव विभो! भुवि जन्म-भाजः. अस्मिन्नपार-भव-वारि-निधौ मुनीश!, मन्ये न मे श्रवण-गोचरतां गतोऽसि; आकर्णिते तु तव गोत्र-पवित्र-मन्त्रे, किंवा विपद्विष-धरी स-विधं समेति?. जन्मान्तरेऽपि तव पाद-युगं न देव!, मन्ये मया महित-मीहित-दान-दक्षम् तेनेह जन्मनि मुनीश! पराभवानां, ३४ For Private And Personal Use Only
SR No.008935
Book TitleSarva Mangal Manglyam
Original Sutra AuthorN/A
AuthorPadmaratnasagar
PublisherMahavir Jain Aradhana Kendra Koba
Publication Year2006
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy