SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नो गृह्यते विविध-वर्ण-विपर्ययेण? धर्मोपदेश-समये स-विधानुभावादास्तां जनो भवति ते तरुरप्यशोकः अभ्युद्गते दिनपतौ स-महीरुहोऽपि, किंवा विबोधमुपयाति न जीव-लोकः. चित्रं विभो! कथमवाङ्मुख-वृन्तमेव, विष्वक् पतत्यविरला सुर-पुष्प-वृष्टिः? त्वद्गोचरे सु-मनसां यदि वा मुनीश? गच्छन्ति नूनमध एव हि बंधनानि. स्थाने गभीर-हृदयोदधि-संभवायाः, पीयुषतां तव गिरः समुदीरयंति; पीत्वा यतः परम-संमद-संग-भाजो; भव्या व्रजन्ति तरसाप्यजरामरत्वम्. स्वामिन्! सु-दूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुर-चामरौघाः, येऽस्मै नतिं विदधते मुनि पुंगवाय, ते नुनमूर्ध्व-गतयः खलु शुद्ध भावाः. श्यामं गभीर-गिरमुज्ज्वल-हेम-रत्न ३१ For Private And Personal Use Only
SR No.008935
Book TitleSarva Mangal Manglyam
Original Sutra AuthorN/A
AuthorPadmaratnasagar
PublisherMahavir Jain Aradhana Kendra Koba
Publication Year2006
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy