SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुक्ताफल-द्युतिमुपैति ननूदबिन्दुः आस्तां तव स्तवनमस्त - समस्त-दोषं, त्वत्संकथापि जगतां दुरितानि हन्ति; दूरे सहस्रकिरणः कुरुते प्रभैव, पद्माकरेषु जलजानि विकाशभांजि नात्यद्भुतं भुवनभूषण ! भूत - नाथ!, भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः; तुल्या भवन्ति भवतो ननु तेन किं वा ?, भूत्याश्रितं य इह नात्मसमं करोति ? दृष्ट्वा भवन्तमनिमेष-विलोकनीयं, नान्यत्र तोषमुपयाति जनस्य चक्षुः पीत्वा पयः शशि- करद्युति- दुग्ध-सिन्धोः, क्षारं जलं जल-निधेरशितुं क इच्छेत् ? यैः शान्त - राग - रुचिभिः परमाणुभिस्त्वं, निर्मापितस्त्रिभुवनैक-ललाम-भूत!; तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति. वक्त्रं क्व ते सुर-नरोरग - नेत्र - हारि. १९ For Private And Personal Use Only P १० ११ १२
SR No.008935
Book TitleSarva Mangal Manglyam
Original Sutra AuthorN/A
AuthorPadmaratnasagar
PublisherMahavir Jain Aradhana Kendra Koba
Publication Year2006
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy