SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ •••••••••• विभाग-नि३५•••••••• कारिकावली : विभागोऽपि त्रिधा भवेत् । एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपरः ॥११९॥ विभागजस्तृतीयः स्यात्तृतीयोऽपि द्विधा भवेत् । हेतुमात्रविभागोत्थो हेत्वहेतुविभागजः ॥१२०॥ मुक्तावली : विभक्तप्रत्ययासाधारणं कारणं विभागं निरूपयति-विभाग * इति । एककर्मेति । तदुदाहरणं तु श्येनशैलविभागादिकं पूर्ववद् बोध्यम् । तृतीयोऽपि विभागजविभाग: कारणमात्रविभागजन्यः कारणाकारणविभागजन्यश्चेति द्विविधः । आद्यस्तावद्यत्र कपाले कर्म, ततः कपाल* द्वयविभागः, ततो घटारम्भकसंयोगनाशः, ततो घटनाशः, ततस्तेनैव कपालविभागेन सकर्मणः कपालस्याकाशविभागो जन्यते, तत आकाशसंयोगनाशः, तत उत्तरदेशसंयोगः, ततः कर्मनाश इति । भुताली : () विभ-नि३५९: 'भा भानाथी विमति छे' तवो प्रत्यय જ થાય છે તેનું કારણ વિભાગ છે. આ વિભાગ ત્રણ પ્રકારનો છે : (૧) એકકર્મોભવ ** (२) यौन मन (3) विमान्य विमा. વિભાગ વિભાગજન્યવિભાગ એકકર્મજ * (श्येनशैलयोः) યકર્મજ (मेषयोः) હેતુ માત્ર વિભાગ- હેતહેતુ વિભાગજન્યવિભાગ જન્ય વિભાગ (कपाल-आकाशयोः) (शरीरवृक्षयोः) * (૧) એકકર્મજ વિભાગ : પર્વત ઉપરથી પક્ષી ઊડી જતાં પર્વત અને પક્ષીનો જે તે વિભાગ થયો તે એકકર્મજ વિભાગ કહેવાય, કેમકે માત્ર પક્ષીમાં જ કર્મ છે પણ પર્વતમાં •••••* न्यायसिद्धान्तमुतापली लाग-२ . (२se••••••
SR No.008882
Book TitleNyaya Siddhanta Muktavali Part 2
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2007
Total Pages410
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy