SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ संयोग-नि३५E ••••• कारिकावली : अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः । कीर्तितस्त्रिविधस्त्वेष आद्योऽन्यतरकर्मजः ॥११५॥ तथोभयक्रियाजन्यो भवेत्संयोगजोऽपरः । आदिमः श्येनशैलादिसंयोगः परिकीर्तितः ॥११६॥ मेषयोः सन्निपातो यः स द्वितीय उदाहृतः । कपालतरुसंयोगात्संयोगस्तरुकुम्भयोः ॥११७॥ तृतीयः स्यात्कर्मजोऽपि द्विधैव परिकीर्तितः । अभिघातो नोदनं च शब्दहेतुरिहादिमः ॥११८॥ शब्दाहेतुर्द्वितीयः स्यात् मुक्तावली : संयोगं निरूपयति-अप्राप्तयोरिति । तं विभजते-कीर्तित इति । * एषः= संयोगः । सन्निपातः संयोगः । द्वितीयः उभयकर्मजः । तृतीय इति । * संयोगजसंयोग इत्यर्थः । तृतीयः स्यादिति पूर्वेणाऽन्वितम् । आदिमः= * अभिघातः। द्वितीयो नोदनाख्यः संयोग इति । * मुतवली : (८) संयोग-नि३५९८ : प्राप्त वस्तुनी प्राप्ति ते संयोग वाय. * संयोग से द्रव्यनो ४ छोय छे. 'द्रव्यद्रव्ययोः संयोग इति नियमात् ।' मा संयो। गुए। द्विष्ठ होय छे. सन् = BिAL સંયોગ અન્યતર કર્મજ (श्येनशैलादिसंयोगः) ઉભય સ્પન્દજન્ય (मेषयोः संयोगः) સંયોગજન્ય (कपाल-तरुसंयोगात् कुंभतरुसंयोगः) કર્મજ અભિઘાત નોદન (शहर) (शहाडेतु) न्यायसिद्धान्तभुतावली लाग-२ . (२७)****** *
SR No.008882
Book TitleNyaya Siddhanta Muktavali Part 2
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2007
Total Pages410
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy